SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं मूलं - गाथा-], नियुक्ति: [१३१/२०३-२०६], भाष्यं [४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 प्रत सत्राक चूर्णी दीप अनुक्रम आहारह, एवं ते पाणिधंसी आसी, तहवि ण जीरितुं पचत्तं कढिणतणणं आसहीणं, ताहे भणेति- घंसित्ता तिम्मत्ता खाह, तहवि शिल्पकर्मआवश्यकन जीरति, ताहे सत्ता तिम्मेत्ता पचालपुडेसु मुहुर्त धारेह, तहवि ण जीरति, ताहे घसेता तिम्मत्ता पवालपुढेसु महत्तग धरता, लेखादीनि तओ पुणो हत्थपुडसि महत्तग धरेचा खाह, जाहे तहवि ण जीरति, वाहे कक्खतरेसु उण्हवेता पच्छा आहारैति, कीसकारणेण उपोद्घाता नियुक्तो HIRIअग्गिण उपाएति', सामी जाणति-जदा एगंतणिद्धो कालो भवति तदा अग्गीण उद्वेति, पतरुक्षणचि, जदा मादाणि लुक्यो भवति तदा अग्गी उद्वेति, नेण मामी अग्गि ण उहापेति । अहवा इमं निरु इक्वागसस्स॥१५५॥ आसीय इकरवुभोती इखागा तेण खत्तिया होति । सणसत्तरसं घनं आमं ओमं च भुजीया ॥२॥१३६ ।। ओम णाम थोचे । ताहे- आसी पाणीघंसी ॥ २ ॥ १३८ ।। एवं च णाम ते कक्वंतरसु छोदण आहारैति । इत्तो य कालसभावेण रुक्खसंघसण अग्गी उट्ठाइतो, ताहे सो अग्गी भूमि पत्ती, जाणि तत्थ सुक्कपत्तकयवराणि ताणि दहितुमारद्धो, ते मणुसा ते दळूण अन्भुतयं ततोहुचा पधाइता ताहं गण्हामोत्ति इमाणि रयणाणि, गेण्डितुमारद्धा जाब डाति ताहे ओसरंति, दासाहे भीता समाणा उसमसामिस्स साहति, ताहे उसभी भणनि-पासेसु विलग्गिऊर्ण मंडलिं परिपेरंतेसु छिदह, ताहं हत्थीहिद य आसेहि य तं सब्ब तर्ण मलितं, ताहे सो उबसंतो अग्गी, ताहे सो अग्गी गेहावितो, ताहे भणिया- पाकं करेह, ते ण जाणंति किह पाको कीरति ?, ते अग्गिमि छुभंति, सो अग्गी तं उहति, ते पुणो उवहिता, तमि जे छुम्भति तं जरग्गतो जहा खाति,15॥१५॥ भगवं भणति मत्तियं आणेह, भगवं हत्थिखंधे चडितओ णीति, तेहि य चिक्खाल्लो उवणीता, ताहे सामिणा हत्थिस्स कुंभए [167]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy