________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं , मूलं - /गाथा-], नियुक्ति: [१२३/१९६-२०२], भाष्यं [४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
अमेरुत्पादा
चुणों
प्रत सुत्रांक
Mराया ?, सामी साहति-जहा जो राया भवति तस्स कुमारामच्चा दंडा आरक्खिया य भवंति, ताहे तस्स उग्गा दंडणीती भवति, त आवश्यकच ताहे लोगा | वोलेंति, तो सो किह भवति, , सो रायाभिसेगेणं अमिसिच्चति, ताहे तेहिं भणित-तुम्भे होह रायाणोत्ति, ८
II तण भणियं-णाभि जायह, ते गंतुं णानि जायंति, तेण भणितं- अह महल्लो, गच्छह तुम्भे उसमें रायाण उबेह, एवं होउत्ति गता उपोद्घातला नियुक्ती चावासापोमसरं, पोमिणीपत्तेहि पाणियं गेहति जाव आणन्ति य, सक्कस्स आसणचलणं, ताहे सचिड्डीए सको सलोगपालो आगतो,
रायाभिसेगेणं अभिसिंचति, जतिओ य रायारिहो अलंकारो सो सम्बो उवणीतो, एवं भगवं रायाभिसेगेण अमिीसत्तो, अथ ते य ॥१५॥ पुरिसा आगता पेच्छति भगवं रायाभिसेंगण अभिसित्तं सवालंकारविभूसितं, ताहे परितोसवियसियमुहा जाणति- किह अम्हे
अलंकितविभूसियस्स उवरि पाणिय छुभामो ?, तम्हा पाएमु छुभामोत्ति, ताहे तेहिं पाएमु पाणियं इद, ताहे सक्को देवराया चिंतति- अहो इमे विणीता मणुस्सा, तम्हा एत्थ विणीता चेव णगरी भवतुत्ति, तते ण से सक्के देवराया चेसमणं महारायं आणवेति-खिप्पामेव भी देवाणुप्पिया!बारसजोयणदीई णवजोयणविच्छि जहा वीतसोगा रायहाणी, रज्जसंग्गहेत्ति दारं ।। एवं
तस्स अभिसिचस्स चउव्यिहो रायसंगहो भवति, तंजहा-उग्गा भोगा राइना खत्तिया, उग्गा जे आरक्खियपुरिसा तेसिं उग्गा दिंडणीती ते उग्गा, भोगा णाम जे पितित्थाणिया सामिस्स, राइमा नाम जे सामिस्स समन्वया, अपसेसा खत्तिता ।।दारं । इयार्णि विविहाए लोगद्वितीए णिबंधणं दरिसिज्जति
आहारे जाव० ॥ २ ॥१३१॥ आसि य कंदाहारा ॥२॥ १३५ ।। तेसिं पढमं कंदादी आहारो आसि, पच्छा तेण ण काजीरंतेण ते उसमें उबढायंति, जहा अम्हण जीरति, ताहे उसमसामी भणति- जहा तुम्मे हत्थेहि मल्लत्ता तयं अत्रणेत्ता ताहे
दीप अनुक्रम
॥१५४॥
ASIA
[166]