________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [११८/१९१-१९५], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
दीप अनुक्रम
तहा वियरति, तं च एक्कलिय दटु केति पुरिसा नाभिस्स साहति, ताहे नाभी तं दारियं गहाय भात-उसभस्स भारिया अपत्याभिआवश्यक भविस्सतित्ति, सयमेव संगोवेगाणो विहरति, ताहे सामी नाहि दोहिं दारियाहि समं यति । एवं ता जम्मणं नामंति गतं । काकादीनि
चूणा इयाणि अभिवडित्ति दारं। सो बद्दति भगवं तो दियलोयबुत्तो अगोवमसिरीओ। देवीदेवपरिवुडी, सुहं सुहेण उपोद्घात
अभिवडति (नंदाइ समंगलासहिओ वृ.)॥२॥११८।। सो य पुण भगवं पुब्बजातिस्सरो तिणाणोवगतो उम्मुक्कबालभावो
| भिमजोव्वणो जातो । विवाहेत्ति दारं॥१५॥ तए णं सफरस अयमेयारूब अब्भत्थिते-जीतमेतं तीतपटुप्पण्णमणागयाण सकाणं पढ़मतित्थगराणं विवाहमाहिमं करतएरात्ति
कटु एवं संपेहेति, संपेहेता आगतो सिग्धमेव महता राि सकारसमुदएणं, ताहे सको उसमभगवतो सयमेव वरकम्मं करेति, 18 तंजहा-पमक्खणगण्हाणगीतवातिय अविधवं एवं बरकम्मं करति, तासि पुण दारियाणं सक्कग्गमाहसीओ महता रिद्धिसकारसमुदएणं, विवाह काऊण जामेव दिसं पाउम्भूता तामेव दिसं पडिगताणि । अवञ्चत्ति दारं
छप्पुब्वसयसहस्सा ॥२॥ १२३ ।। तए ण सुमंगलाए वाहू य पीढोय अणुत्तरहितो चइऊणं मिहुणयं जातं, भरहो बंभी य, | सुर्णदाए सुबाहू य महापीढो य पच्चायाता, ते पुण बाहुबली य सुंदरी य, तते णं सा सुमंगलादेवी अगाणि एगूणपषं पुचजुयल-1 गाणि पसवति, तेवि ताव कुमारा एवं संबङ्गति ।
आभसंगोत दारं-ते य मणुया तं दंडणीति अतिक्कमंति, भगवं च पुष्यजातिस्सरं अम्भाहियं च पाऊणं विचाणणं तं ॥१५॥ उवट्ठायंति, जा सा दंडणीती तं इमे पेल्लेंति, तं इयाणि किं कीरउ ?, ताहे भगवं पनवेति जहा राया भवति, ते पुच्छंति- केरिसो
ARRESEARCH
[165]