________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [११३/१८६-१९०], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सनाक
CA-%-LRMA
पच्छा सिद्धमेव भुजति महतोभूता, उसमस्स पुण सव्वकालं देवावणीतयाई उत्तरकुरुफलाई जाव पव्वतितो। किंच-तिस्थगरमायरो श्री दिलीणगब्भातो भवंति, जायमाणेसु य जररुाहेरकलमलादीणि न भवतित्ति ।
Mऋषभस्य उपोद्घाता
विवाहः पा नियुक्ती
जाहे देसूर्ण वासं जायस्स तित्थगरस्स ताहे सकस्स इच्छा जाया-जीतमेत तीतपटुप्पण्णमणागयाणं सकाणं देविंदाणं पढम-1
तित्थगराणं बंसट्ठवणं करेत्तएत्तिकटु जाव आगतो, पच्छा किह रिकहत्यओ पविसामिति, इतो य णाभिकुलगरो उसभसामिणो ॥१५२॥टा अंकबरगवेणं एवं च विहरति, सको य महप्पमाणाओ इक्षुलट्ठीओ गहाय उपगतो जयायेद, भगवता लट्ठीसु दिट्ठी पाडिता, ताहे
| सकेण भणियं-किं भगवं! इक्खु अकु ! अकु भक्खणे, ताहे सामिणा पसत्थो लक्खणधरो अलंकितविभूसितो दाहिणहत्थो | पसारितो, अतीव तंमि हरिसो जातो भगवंतस्स, तएणं सकस्स देविंदस्स अयमेयारूचे अज्झस्थिते-जम्हा णं तित्थगरो इक्यु अभि-18 लसति तम्हा इक्खागुबंसो भवतु, एवं सको वंसं ठवेऊण गतो, अनेऽबि तकाल खत्तिया इक्खु मुंजति तेण इक्खागवंसा जाता इति । उपरि आहारहारे निरुचमि 'आसीत इक्खुभोदी इक्खागा तेण वत्तिया होति'त्ति भन्निही, पुरमा य भगवतो इक्खुरसं R पिचिताइता तेण गोनं कासवंति, इक्षवश्च तदा पानीयवल्लीवद्रसं गलति, छिन्ना बद्धा वा ।।
इतो य भगवं सुमंगलाए भगिणीए सद्धिं मुहंसुहेण विहरति संवदृति य, तेण कालेणं तेण समएणं एगस्स मिहुणस्स मिथु- णगं जायमेत्तगं, ताणि तं मिथुणगं तलरुकखहट्ठा ठवंऊण अभिरमति कयलीघरगाईसु, तता य नलरुक्खाओ तलफलं पकं समाण 31 दवातेण आहतं तस्स दारगस्स उवरि पडितं, तेण सो अकाल चेव जीवितातो ववरोपितो, ताहे तं मिधुणगं तं एकलियं दारिय कंचि
H
॥१५२॥ कालं संवड्ढेऊण पयणुपेम्मरागेण तं उज्झित्ता गताणि, सा य अतीय उकिदुसरीग देवकण्णाविव तेमु णं वर्णतरेसु जह वणदेवता
दीप अनुक्रम
अथ भगवंत ऋषभस्य विवाह एवं अपत्य-वर्णनं कथयते
[164]