SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [११३/१८६-१९०], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 | श्री प्रत सत्राक दीप अनुक्रम हातए णं से सके अभिोगिए सहावेता एवं पयासी-खिप्पामेव भी महता महता सद्देणं उग्धोसेमाणा उग्धोसमाणा एवं वयह-हंदिशस्थापन आवश्यक सुणतु भवंतो बहवे भवणवतिवाणमंतरजोतिसबेमाणिया देवा य दबाजाय जे णं देवाणुप्पिया! के भगवतो तिथगरस्स वा तित्थगरमाऊए वा असुभ मणं संपहारेति तस्स णं अज्जगमंजरिकाविव सतहा मुद्धाणं फुट्टउत्तिकटु घोसणं घोसह घोसिला जाव नियुक्ती है पञ्चप्पिणह । तेवि तहेव करिता जाव पच्चप्पिणंति । तते णं ते बहवे भवणवति जाय वेमाणिया दवो भगवं तित्थगरं तित्थगरजम्माभिसेगेणं अभिसिंचित्ता जेणेव नंदीसरवरदीये ॥१५१॥ तेणेव उवागच्छति, तए ण से सके देविंदे पुरथिमिल्ले अंजणगपब्बते अबाहिय महामहिम करेति, तए ण सकस्स चचारि लोगापाला चउसु दहिमुहगपव्वतेसु अट्टाहियाओ महामाहिमाओ करिति, एवं ईसाणे देविंदे उत्तरिल्ले अंजणगपवते, तस्स लोगपाला चउसु दहिमुहपब्बतेसु, चमरो य दाहिणिल्ले अंजणगपब्बते, तस्स लोगपाला चउसु दहिमुहपन्यतेसु, बली पच्चस्थिमिल्ले अंजणगपब्बए, तस्स लोगपाला चउसु दहिमुहपथ्यतेसु, तएणं ते बहवे भवण जाच महिमाओ करता जामेव दिसि पाउन्भूया तामेव पडिगयत्ति, एवं जहा जम्बूदीवपन्नत्तीए, अहवा 'जम्मणमहो य सब्बो जह भणिओ मालिणायंमि।।' ऊरूसु उसभलंछण उसभो PIसुमिणमि तेण कारणेण उसभोति णामं कर्य । एवं सो उसभो उप्पो ॥ ना एयस्स गिहावासे असफतो आसि आहारो । किं च-सब्वे तित्थगरा बालभावे जदा तण्हातिया छुहातिया वा भवति तदा ॥१५१॥ अप्पणो अंगुलियं वयणे पक्षिवंति, तत्थ देवा सब्वभक्खे परिणामयंति, एस बालभावे आहारो सन्चेसिं, ण ते थणं धापति, PRESOSEKAR E [163]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy