________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [११३/१८६-१९०], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
FAL
आवश्यका
प्रत
चूणों उपोद्घात
HEI65
नियुक्ती
११५०॥
| पच्चासन्ने नाइदूरे सुस्सूसमाणे जाव पज्जुवासति, एवं जस्स जो परिवारो तमुच्चारेन्ति तमुच्चारेत्ता जहा अच्चुतो तहा पाणतादी-BI | यावि देवेंदा परिवाडीए भाणियच्या जाव भवणवतिवाणमंतरजोइसिंदा पत्तेयं पत्तेयं अभिसिंचंति सूरपज्जवसाणे, सकवज्जा, गब-ल |रं ते दिघ्बकलसा ते चव कलसे अणुपविट्ठा इति । तए णं से ईसाणे देविंदे पंच ईसाणे विउव्वइ, एगे तहेब जाव तित्थगरं गहाय RI
जन्मा| सीहासणंसि णिसन्ने जाव एगे पूरतो मूलपाणी चिट्ठति, तए णं से सके देविंदे० आभियोगे आणवेति, खिप्पामेव भो ! महत्थं
&ाभिषेक तहेब जाव उवट्ठति, तए मं से सके तित्थगरस्स चउद्दिसिं चत्तारि धबलवसमे विउव्वति, सेते संखदलसनिकासे जाव दरिस- णिज्जे, तए ण तेसि चउर्ह बसभाणं अट्ठसु सिंगग्गेसु अट्ठ तोयधाराओ णिग्गच्छति, तए णं ताओ उई वेहास उप्पयंति, उप्प-12 | बित्ता एगतो मेलायति २ सामिस्स मुद्धाणसि निवातंति, तए णं से सक सपरिवारे सामि जहेव अच्चुते तहेब साभावितेहिं जाप | पज्जुवासति । णवरं ते च्चव अणुप्पविट्ठा इति । तए ण से सके सामि वंदति नमंसित्ता तहेत्र पंच सके विउब्बति जाब वज्जपाणी
पकति । तए ण चउरासीतीए सामाणिय जाव रखेण ताए उक्किट्ठाए जेणेव सामिस्स माया तेणेव उवागच्छति, उबाग-1 |च्छित्वा तित्थगरपडिरूवगं साहरति साहरेचा सामि माऊए पासे ठावति, ओसोवणिं पडिसाहरति, एग महं खोमजुगलं | कुंडलजुयलं च सामिस्स उस्सीसगमूलसि ठवेति, ठवेत्ता एग मह सिरिदामगड तवणिज्जलंबसगं सुवनपतरगमंडित णाणामणिविविहरयणहारहारसोभितसमुदयं सामिस्स उल्लायसि णिक्विवति,जन सामी देहमाणे सुई सुहेण अभिरममाणे २ चिट्ठति ।।।
तए णं से सके वेसमणं आणवेति, खिप्पामेव भो! बत्तीस हिरनकोडिओ बचास सुबन्नकांडीओ बचीस नंदाई बीसं भद्दाई १५०| सुभग्गसाभग्गरूवजावणगुणलावन्नं च भगवतो मामिस्स जम्मणभवणंसि साहराहि, सेवि भगदेवेहि साहरावेत्ता जाय पञ्चप्पिणति।
दीप अनुक्रम
[162]