________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ११३/१८६-१९०], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
श्री दुमो पादत्ताणीयाहिवती ओघस्सरा घंटा बिमाणं पन्नासं सहस्साई महिंदज्झतो पंच जोयणसयाई विमाणकारी आभितोगिओ का वश्यक देवो, अवसिट्ठ तं चेव, जाव मंदरे समोसरति पज्जुवासति ॥ तेणं कालेण तेण समएणं बली असुरिंदे एमेव, णवर सढि सामाणिय-12 ऋषभस्य
जन्ममहा उपोद्घात
He साहस्सीओ चउगुणा आतरक्खा महादुमो पादचाणियाधिवती महाओषस्सरा घंटा, सेस तं चव, परिसाओ जहा जीवाभिगमे। नियुक्ती
तेणं कालेणे तेणं समएणं धरणे तहेव, णाणतं-छ सामाणियसाहस्सीओ छ अग्गमाहिसीओ चउगुणा आयरक्खा मेघस्सरा घंटा
दरुद्दसेणो पादत्ताणीयाधिवती विम.णं पणुवीस जोयणसहस्साई महिंदज्झओ अड्डाइज्जाई जोयणसयाई, एवं असुरिंदवज्जियाणं ॥१४६॥ भवणवासीइंदाणं, णवर- असुराणं ओघस्सरा घंटा णागाण मेघस्सरा सुवन्नाणं हंसस्सरा विज्जूर्ण कोंचस्सरा अग्गीणं मंजुस्सरा ! 18 दिसाणं मंजुघोसा उदहीणं सुसरा दीवाणं मधुरस्सरा बाऊणं नंदिस्सरा थणियाणं नंदिघोसा 'चउसट्ठी सट्ठी खलु छच्च सहस्सा उ4
असुरवज्जाणं । सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥ १॥ दाहिणिलाण पादत्ताणाधिवती रुहसेणो उत्तरिल्लाणं दक्खो॥ बाणमंतरजोइसिया णेयच्चा एवं चेब, णवरं चत्वारि सामाणियसाहस्सीओ चचारि अग्गमहितीओ सोलस आयरक्खसहस्सा,
विमाणा सहस्स महिंदमया पणुवीस जोयणसयं, घंटा दाहिणार्ण मंजुस्सरा उत्तराण मंजुषोसा, पादत्ताणीयाहिबई विमाणकारी दिय आभियोगा देवा ।। जोइसियाणं सुस्सरा सुस्मरणिग्योसा घंटाओ, एवं पज्जुवासंति ।
तए णं से अच्नुए देविंदे देवराया महं देवाधिवे आभियोग्गे देवे सदावेति सद्दावेत्ता एवं बयासी- खिप्पामव भो महत्थं । महग्धं महरिहं विपुलं विस्थगराभिसेयं उबट्ठवेह, तएणं ते हतुट्ठ जाव पडिसुणता उत्तरपुरस्थिमं दिसिमागं अवस्कमेचा वेउचि-18
दीप अनुक्रम
KAREECECECASES
A
॥१४६॥
[158]