________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ११३/१८६-१९०], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
HEIGE
दीप अनुक्रम
सा घंटा लहुपरक्कमो पादचाणियाधिवती पुष्फओ विमाणकारी दक्षिणा णिज्जाणभूमी उत्तरपुरथिमिल्ला रतिकरपवतो मंदरे आवश्यक समोसरितो जाव पज्जुवासति । एवं अवसेसावि इंदा आणियब्वा जाय अच्चुओत्ति । इमं णाणत्तं-चउरासीतिमसीतीऋपभस्य चूर्णी
बावत्तरि सत्तरी य सट्ठी या । पन्ना चत्तालीसा, तीसा वीसा दससहस्सा ॥१॥ एते सामाणियाणं ॥ यत्तीस जन्ममहः अट्टवीसा, पारस अट्ठेव चतुरो सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ॥२॥ आणयपा
णयकप्पे, चत्तारि सया अच्चुते उ तिन्नि सता । एते विमाणा || इमे जाणविमाणकारी देवा, जहा-पालय ॥१४५॥ पुप्फय सोमणस, सिरिवच्छे य दियावत्ते । कामगते पीइगमे मणोरमे विमल सम्वतोभद ॥
| सोहम्मगाणं सणकुमारगाणं बंभलोयगाणं महामुक्कगाणं पाणयगाणं इंदाणं सुघोसा घंटा हरिणेगमसी पादत्ताणीयाहिवती उत्तरिल्ला णिज्जाणभूमी दाहिणपुरस्थिमिल्लो रतिकरगपब्वतो, ईसाणगाणं माहिदलंतकसहस्सारअच्चुआण इंदाणं महाघोसा घंटा लहुपरक्कमे पादत्ताणीयाहिवती दक्खिणिल्लिए णिज्जाणमग्गे उत्तरपुत्थिामल्ले रतिकरगपब्बते, परिसाओ णं जहा जीवाभिगमे ।। आयरक्खा समाणियचउग्गुणा सब्बेसि, जाब विमाणा सब्वेसि जोयणसयसहस्सविच्छिन्ना, उच्चत्तेणं सविमाणप्पमाणा, महिंद-10 ज्झया सव्वेसि जोयणसाहस्सिया, सक्कवज्जा मंदरे समोतरंति जाव पज्जुपासेंति ।
तेणं कालेणं तेण समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउ| सट्ठीए सामाणियसाहस्सीहिं तिचीसाए तायचीसएहिं चउहिं लोगपालेहि पंचहि अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं की
॥१४५॥ लि सहि अणीएहिं सत्चहि अणियाहिवतीहिं चरहिं चउसट्ठीहिं आयरक्खसाहस्सीहि णं अबेहि य जहा सक्के, णबरि इम णाण
[157]