________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1 निर्युक्ति: ११३ / १८६-१९०
भाष्यं [१-३]
अध्ययनं [-]
मूलं [- /गाथा ],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक उपोद्घात नियुक्ती
॥१४४॥
मिल्छे रतिकरगपत्थते तेणेव उवागच्छति, उपागच्छेत्ता तं दिव्यं देविडि जाव दिव्वं जाणविमाणं पडिसाहरमाणे पडिसाहरमाणे जेणेव जंबुद्दीवे जाव जेणेव भगवतो जम्मणभवणे तेणेव उपागच्छति, उवागच्छेत्ता तं भवणं तेणं दिव्वेणं विमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेति, करेता तस्स उत्तरपुरत्थिमे जाव विमाणं ठवेति, ठवेत्ता अट्ठहिं अग्गमहिसीहिं एवं जहा वीरस्स निक्खमणे जाव रखेणं जेणेव भगवं तित्थकरे तित्थगरमातरं च तेणेव उपागच्छति, उपागच्छेत्ता आलोए चैव पण्णामं करेति, करेता सामि समातरं तिक्खुत्तो आग्राहिणपयाहिणं करेति २ वंदति वंदिता नम॑सति नमसित्ता एवं क्यासी- नमोत्थु ते रयणकुच्छिधारिए, एवं जहा दिसाकुमारीओ जाव बन्नओ सपुन्नासि तं कयत्थे, अहं णं देवाशुप्पिए! सक्के नाम देविदे भगवतो सामिस्स जम्मणमहिम करेस्सामि, तं तु मे न भाइयय्वंतिकट्टु ओसोयणि दलयति, दलयित्ता तित्थयरपडिरूवगं विउच्यति, विडब्बेत्ता तं भगवतो मातूए पासे ठावेति ठावेता पंचसक्के बिउब्वति, बिउब्वेता एगे सक्के आयंते चोक्खे परमबद्दभूए सरससुर भिगोसीसचंदणीवलित करजुगे कयप्पणाने अणुजाणंतु मं भगवं ! तिकट्टु भगवं वित्थगरं करतलपुडेहिं गण्हइ सहरिसं ससंभमं, एंगे सक्के पिडतो चल आतपन्तं गेण्डति बन्नओ उभयो पासि दुवे सक्का चामरुक्खेवं करेंति बन्नओ, एगे सक्के पुरतो बज्जं पाणीए कट्टति, तए णं से सक्के चउरासीतीए सामाणियसाहस्सीहिं जाव अन्नेहि य बहूहिं देवेहि य देवीहि य ताए उक्किट्ठाए जाब वीतीयमाणे जेणेव मंदरे पव्वते जेणेव पंडगवणे मंदर चूलियाए दाहिणं अतिपंडकंबल सिलाए अभिसयसीहासणे तेणेव उवागच्छति उवागच्छेत्ता सीहासणवरगते पुरस्थाभिमुहे सन्निसन्ने । तेणं कालेणं तेषं समतेणं ईसाणे देविंद देवराया सूलपाणी वस1. भवाहणे सुरिंदे उत्तरडलोगाहिबती अट्ठावीसविमाणवाससयसहस्साहियती अरयंचरवत्थधरे एवं जहा सक्के, इमं णाणतं महाघो
[156]
श्री
ऋषभस्य जन्ममहः
॥ १४४॥