SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 मूलं [- / गाथा-1, निर्बुक्तिः १९३/९८६-१९०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1 अध्ययनं E-L. श्री आवश्यक चूण उपोद्घात नियुक्ती ॥१४३॥ शायं (१-३] सोलसहं देवसाहस्सीणं, पच्चत्थिमेणं सत्तण्ह अणियाधीवतीर्ण, तणं तस्स सीहासणस्स चउद्दिसिं चउण्डं चउरासीर्ण आतरक्खदेवसाहसणं, एवमादि विभासियच्वं सूरियाभगमेणं जाव पच्चप्पिड़ । तते णं से सक्के जाव हट्ठदेहए दिव्वं जिणिदाभिभमणजोग्गं सव्वालंकारविभूसित उत्तरविउच्चितं रूवं विउव्यति विउब्वेत्ता अट्ठर्हि अग्गमहिसीहिं सपरिवाराहिं नट्टाणीएणं गंधवाणीपण य सार्द्धं तं त्रिमाणं, अणुपयाहिणी करेमाणे बिल्लेणं तिसोचाणेणं दुरुहति, दुरुहिता जाव सीहासणंसि पुरत्याभिमुद्दे निसन्ने, तए णं एवं चैव सामाणियावि उत्तरेणं तिसोमाणेणं दुरुहिता पत्ये पत्तेयं पुव्यणत्थेसु महासणेसु मिसीदंत, अवसेसा य देवा य देवीओ य दाहिणिलेण दूरुहित्ता तहेव निसीति । तएणं सकस्स तंसि दुरुदस्स इमे अट्ठमंगलगा पुरतो अहाणु०, तदणंतरं पुनकलसभिंगारं जाव गगणतलमणुलितं पुरतो अहाणु तदनं ० छत्तभियारं तदणं० महिंदज्झए, तदणं० सरूवणे वत्थहत्थपरिवात्थतप्पवेसा सब्दालंकारविभूसिता पंच अणिया पंच अणियाधिवतिणो, तदणं० बहवे आभिओगिया देवा य देवीओ य सह सहि रूबेहिं जाव निओगेहिं सक्कं देविंदं पुरतो य मग्गतो य पासतोय अहा, तदणं० बहवे सोहम्मवासी देवा य देवीओ य सब्बिड्डीए जान दूरुढा समाणा मग्गतो य जाव संपट्टिता ॥ तणं से सक्के ते पंचाणीयपरिक्खित्तेणं जाव महिंदज्झएणं पुरतो पकडिज्जमाणेणं २ चउरासीतीए सामाणिय जाव परिवुडे सब्बिडीए जाब येणं सोहम्मस्स कप्पस्स मज्मणं तं दिव्यं देविडि जान उवदंसेमाणे उवदंसेमाणे जेणेव सोहम्मस्स उत्तरि णिज्जाणमग्गे तेणेव उवागच्छंति उवागच्छित्ता जोयणसयसाहस्सिएहिं बिग्गहेहिं ओवयमाणे य वीतीवयमाणे य ताए उकिट्ठाए जाव देवगतीए बीतीवयमाणे २ तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जेणेव णंदीसरे दीवे जेणेव दाहिणपुरत्थि - [155] श्री ऋषभस्य जन्ममहः ॥१४३॥
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy