________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1 मूलं [- /गाथा -], निर्युक्ति: ११३/१८६-१९०],
भाष्यं [१-३]
अध्ययनं [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां उपोद्घात
नियुक्ती
॥१४२॥
तहेव करेति, तस्सणं दिव्वस्त जाणविमाणस्स तिदिर्सि तज तिसोमाणपडिरूवगा बनाओ, तेोसि णं पडिरूवगाणं पुरतो पत्तेयं तोरणे वाओ, जाव पडिरूवा, तस्स णं जाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे से जहा णामए आलिंगपुक्खरेह वा जाव दीवियचम्मेति वा अणेगसंकुकीलगसहस्सवितत आवट्टपच्चावसेठी पडिसेढो सोत्थियसोवत्थियवद्धमाणसमाण मच्छगसुसुमारअंडगजरामंडाफुल्लावलिपउमपत्तसागरतरंग बसंतलतप मलयमतिचितेहि सच्छाएहिं सम्पमेहिं समीरिएहि सउज्जोएहिं वाणाविपंचवहिं मर्णादि उसोभिते, तेसि मणीण व गंध फासे य माणियच्चे, जहा रायप्प सेणइज्जे, तस्स णं भूमिभागस्स मज्झदेसभाए पेच्छाघरमंडवे अणेगखंभसयसंनिविद्वे वमओ जाव पढिरूबे, तस्स उल्लोये पउमलताभत्तिचित्ते जाव सव्वतवणिज्जमए जाव पडिरूबे, तस्स णं मंडवस्स समरमणिज्जस्स भूमिभागस्स बहुमज्झदसभागंमि महेगा मणिपढिता अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमती बनाओ, तीए उबार महंगे सिंहासणे वचओ, तस्सुवरिं महेंगे विजयदुसे सध्वरयतामए बनाओ, तस्स मज्झभागे एगे गे बहूरामय अंकसे, एत्थ णं महेंगे कुंभिगे घुत्तादामे से णं अहिं तद्दुच्चत्तप्पमाणमेतेहि चउर्हि अद्धकुंभिकेहि मुचादामेहिं सव्वतो संपरिक्खित्ते, ते णं दामा तवणिज्जलंबूसगा सुवबपतरगमंडिता पाणामणिरयणविविहारहारउयसोभितसमुदया ईसि अन्नमन्नमपत्ता पुण्वादी एहिं वातेहिं मंद मंद एज्जमाणा जाब rिogइकरेण सणं ते पएसे आपूरमाणा जाव अतीव उवसोभमाणा चिट्ठति, तस्स णं सीहासणस्स अवरुत्तरेण उत्तरेणं उत्तरपुरत्थिमेण एत्थ णं सक्कर चउरासीए सामाणियसाहसीणं चउरासीदं मद्दासणसाहस्सीओ, पुरत्थिमेणं अडुण्डं अग्गमहिसीणं, एवं दाहिणपुरत्थिमेणं • अभितरपरिसाए दुबालसण्डं देवसाहस्सीणं, दाहिणेणं मज्झिमाए चोदसहं देवसाहस्सणिं, दाहिणपच्चत्थिमेणं बाहिरपरिसाए
[154]
श्री
ऋषभस्य जन्ममद्दः
॥१४२॥