________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ११३/१८६-१९०], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
उवागच्छति उवागच्छित्ता जाब तिक्खुत्तो उल्लालेति, तए ण तीए उल्लालिताए समाणीए सोहम्मे कप्पे अन्नहिं एगणेहिं बत्तीसाए श्री श्री विमाणवाससयसहस्सेहिं अन्नाई एगृणाई बत्तीसं घटासयसहस्साई जमगसमगं कणकणरवं काउं पयत्ताइपि होत्था । तए णं सोहम्मे ऋपमस्य आवश्यक[४ कप्पे पासादविमाणनिक्खुडावडितसहघंटापडेमुकासयसहस्ससंकुले जाते यावि होत्था, तते गं तेसि सोहम्मकप्पवासीणं पहुणं जन्ममहः उपोद्घात वेमाणियाणं देवाण य देवीण य एगतरतिपसत्तनिच्चपमचविसयमुहमुच्छिताणं सुसरघंटारसितविपुलोलतुरितचवलपडिवोहणे नियुक्ती
कए समाणे घोसणकोऊहलदिनकबएगग्गचित्तउपउत्तमाणसाणं स पादत्ताणीयाहिवती देये तसिं घंटारबासि णिसतसपडिसंतसि । १२ समाणसि तत्थ तत्थ तहि तहिं दसे देसे महता महता सद्देणं उग्धोसेमाणो उग्धासेमाणे एवं बयासी-हंदि सुणतु भवतो ! बहवे
| सोहम्मकप्पवासी वेमाणिया देवा य देवीओ य सोहम्मकप्पवइणो इणमो वयणं हितसुहत्थ, आणति ण भो ! सके तं चेव जाव
अतिय पाउब्भवह । तए पं ते देवा य देवीओ य एवमहूँ सोच्चा हट्ठजान हिदया अप्पेगतिया बंदणवत्तियं एवं पूयणवचिय सकार सम्माण दसण०कोउहल्ल अप्पे०सकवयणमणुवत्तमाणा अप्पे अनमन्त्रमणुयत्तमाणा अप्पे०जीतमेतं एवमादित्तिकट्टु जाव पाउन्भवति
तए णं से सके पालयं णामं अभितोगितं देवं आणवेति-खिप्पामेव भो! देवा. अणेगखंभसयसंनिविट्ठ लीलट्ठियसालिमंजियाx कलियं ईहामियउसमतुरगणरमगरविहमवालगकिम्मररुरुसरभचमरकुंजरवणलतपउमलयभत्तिचित्त खंभुग्गतवरवेइतापरिगताभिरामं | विज्जाहरजमलजुगलजंतजुत्तं पिब अच्चिसहस्समालिणीय रुषगसहस्सकलितं मिसमण मिाम्भसमाणं चक्षुल्लोयणल्लेस सुहफास
सस्सिरीयरूव घंटावलिचलितमधुरमणहरसरसुरभिमुमकसदरिसणिज्ज णिउणोचितं मिसिमिसेतमणिरयणघंटियाजाळपरिक्षित् जो-18 ॥१४॥ | यणसयसहस्सविच्छिनं पंचजोयणसयमुन्विदं सिग्पतुरियजइणणेब्वाहि दिव्व जाणविमाणं विउब्बाहि २ जाव पच्चप्पिणाहि, सेऽवि
दीप अनुक्रम
[153]