________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ११३/१८६-१९०], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
दीप अनुक्रम
कम करेंति २ रक्खापोद्दलिय बंधति बांधत्ता णाणामणिरयणभत्तिचित्ते दुवे पहाणयट्टगे गहाय भगवतो सामिस्स कन्नमूलांस
श्री
Rऋषभस्य | टिड्डियावेति, भवतु भगवं पव्ययाउगे भवतु भगवं पब्बतायुगे, तएण भगवंतं करतलपुडेहिं जाव मातारं वाहाहि गेहेचा जेणेवा चूणौं ।
जन्ममहा भगवतो जम्मणड्डाणे तेणेव उवागच्छति उवागच्छित्ता मातरं सयणिज्जांस णिसीताति २ भगवंतं मातूए पासे ठति, ठवेत्ता पाजाव आगायमाणीओ परिगायमाणीओ चिट्ठति ।। नियुक्तौ |
MT तेणं कालेणं तेणं समएणं सके देविंदे देवरायां मघवं पागसासणे जाव अबुढाहिं अच्छराफोडीहिं सद्धिं जाब विहरति, तएणं ॥१४॥ तस्स सकस्स आसणे चलति, से तं पासेत्ता ओहिं पउँजति, पउंजित्ता भगवंतं ओहिणा आभोएति, आभोएचा हट्टतुट्ठ
एवं जहा बदमाणसामिस्स अवहारबारे जाव सनिसने जीयकप्पं सति, सरिता तं गच्छामि णं अहंपि भगवतो तित्थगरस्स | जम्मणमहिमं करेमिचिकटु एवं संपेहेति, संपेहेता हरिणेगमेसि पादत्ताणीयाधिवति देवं सद्दावेंति, सहावेत्ता एवं वयासी-खिप्पामेव । भो! सभाए सुहम्माए मेघोघरसितं गभीरतरमधुरसई जोयणपरिमंडलं सुघोस सुसरघंटे तिक्खुत्तो उल्लालेमाणे २ महता महता सदणं उग्धोसेमाणे २ एवं वयाहि-आणवेति णं भो ! सके देविंदे देवराया, गच्छेति णं भो सके जाबराया जंबुद्दीवं दीवं भारह वासं भगवतो तित्थगरस्स जम्मणमहिमं करत्तए, तं तुम्भेऽवियण देवाणुप्पिया! सब्धिड्डाए सब्वबलेण सव्वसमुदएणं सव्वादरेण सब्ब
विभूतीए सब्बविभूसाए सबसंभमेणं सब्बनाडएहि सव्वावराहेहिं सवपुप्फगंधमल्लालंकारविभूसाए सवदिव्यतुडितसद्दसन्नि-137॥१४०॥ दाणादणं महता इट्टाए जाब रवेणं णियगपरिवालसंपरिपुडा सताई जाणवाहणविमाणाई रूढा समाणा अकालपरिहीण चेच सकस्स है।
जाव अंतिय पाउन्भवह । तए ण से पादत्ताणीवाहिवती देवे तं विणएणं पडिसुणेता जेणेव सभाए सुहम्माए सा घंटा तणव
[152]