SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 मूलं [- / गाथा-1, निर्बुक्तिः १९३/९८६-१९०] भाष्यं [१-३] अध्ययनं E-L. पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1 श्री आवश्यक चूण उपोद्घात निर्युक्तौ ॥१३९॥ यातो सतहिं सतेहिं कूडेहिं तहेब जाव विहरति, तंजहां- रुया रुयंसा सुरुया रुयगावती ॥ तहेब जाव तं तुम्मेहिं ण भाइयव्यं तिकट्टु भगवतो तित्थगरस्स् चउरंगुलवज्जं नाभि कप्पेति कप्पेत्ता वियरगं खर्णति खणेत्ता वियरगे णाभि निति निहात्तारखणाण य वइराण य पूरेंति, पूरेता हरियालियापेढे बंधेति, वंधित्ता तिदिसिं तओ कयलीहरगे बिउव्वंति, ततेणं तेसिं कयलीहरगाणं बहुमज्झे देसभागे ततो चाउस्सालए बिउब्बिति तए णं तेसि चाउस्सालगाणं बहुमज्झदेसभागे ततो सीहासणे विउव्वंति, तेसिं सहासणाणं अयमेतारूबे बनावासे पचते, सच्चो बन्नगो भाणियन्त्रो, तरणं रुपगमज्शवत्थब्बाओ चत्तारि दिसाकुमारीओ भूगचं तित्थगरं करतलपुडेणं तित्थगरमात च वाहाहिं गिव्हंति, जेणेव दाहिणिले कयलीहरगे जेणेव चाउस्सा लगे जेणेव सीहासणे तेणेव उपागच्छति, उवागच्छित्ता तित्थगरं तित्थगरमातरं च सीहासणे निसीयावेति, सयपागसहरसपागेहिं तेल्लेहिं अभंगति, अभंगिता सुरभिणा गंधट्टएणे उच्चट्टेति, उच्चट्टेत्ता भगवं तिरथगरं करयलपुढेहिं तित्थगरमायरं च बाहासु गिति गिण्डिता जेणेव पुरथिमिल्ले कमलीधरए जेणामेव चाउस्साले सीहासणे तेणेव उवागच्छति उवागच्छित्ता भगवं समापरं सीहासणे णिसीयावेंति, जिसीयावेत्ता तिहिं उदगेहिं मज्जावेति, तंजहा गंधोदतेण पुप्फोदणं सुद्धोदगेणं, २ जाव सव्यालंकारविभूसिते करेंति, करेता भगवं करतलपुडेहिं मातुं च बाहाहिं गण्डंति, गेहेत्ता जेणेव उत्तरिल्ले कदली घरके जाव सहिासणे निसीयावेता अभितोगे देवे सहावेंति, सदावेत्ता एवं बयासी खिप्पामेव भो चुल्लहिमवंताओ गोसीसचदणकट्ठे साहरद्द, तेऽवि तहेब जाब साहरंति, तए णं ताओ सरगं करेंति, करेत्ता अराणं पट्टेति पट्टेत्ता सरएणं अरणिं महेंति, महेता अग्गिं पार्डेति पाडेता रंग संकेत संधुता गोसीसचदणकट्ठे पक्खिर्वति पक्खिवेता अरिंग उज्जालिंति उज्जालेचा अग्गिहोमं करेंति करेता भूति [151] श्री ऋषभस्य जन्ममहः ॥१३९॥
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy