________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ११३/१८६-१९०], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
HT
प्रत
उपोद्घातु
सत्राक
तेणं कालेणं तणं समएणं पुरच्छिमरुयगवत्थव्वाश्रो अट्ठ दिसाकुमारिमहतरियाओ सहि सएहि कडे तहेव जाव तंजहा-151 आवश्यक
ऋषभस्व चूर्णी नंदुत्तरा य नंदा, आणंदा दिवद्धणा । विजया य वेजयंती, जयंती अपराजिता ॥१॥ संसं तहेब, जाव तं तुम्भेहिं ण भाइय
जन्ममइ. हैव्यंतिक१ भगवतो तित्थगरस्स तित्वगरमाउए य पुरस्थिमेणं आदंसहत्थगयाओ आगायमाणीओ चिट्ठति । तेणं कालेणं तेणं नियुक्ती
का समरणं दाहिणरुयगवत्थब्बाओ अढ दिसा सहेब जाव विहरन्ति, तंजहा-समाहारा सुष्पदिना य, सुप्पबुद्धा जसोधरा । लच्छिमती
ट्रासेसवती, चित्तगुत्ता वसुंधरा ॥१॥ तहेब जाव ण भाइयव्यंतिकटु भगवतो तित्थगरस्स तित्थगरमाउए य दाहिणणं भिंगारह॥१३८॥ का स्थगयाओ आगायमाणीओ परिगायमाणीओ य चिट्ठति ।
तेणं कालेणं तेल समएणं पञ्चस्थिमस्यगवत्यवाओ अट्ठ दिसाकुमारिमहतरियाओ सरहिं जाव तंजहा-इलादेवी सुरादेवी, लापूहवी पउमावती । एगणासा णवमिया, भद्दा सीया य अट्ठमा ॥१॥ तहेब जावरा तुम्मेहिं ण भाइयन्नतिकटु जाब भगवतो
तित्थगरस्स तित्थगरमाऊए य तालियंटहत्थगयाओ आगायमाणीओ परिगायमाणीओ य चिट्ठति ।। तेणं कालेण तेणं समएणं उत्तरिल्लरुवगवत्थच्चाओ जाव तंज़हा-अलंबुसा मिस्सकेसी य. पुंडरकिा य बारुणी । हासा सब्बप्पमा वेव, हिरी सिरी चेव । उत्तरओ ॥१॥ तहेव जाब बंदित्नातहेव तित्वगरमाऊए य उत्तरेणं चामरहत्थगताओ आगायमाीओ पगायमाणीओ य चिट्ठति ।। तेणं कालेणं तेणं समएणं विदिसरुयगवत्थब्याओ चचारि दिसाकुमारीओ तहेव जाव विहरति, तंजहा-चित्ता य चित्तकणगा,18॥१३८॥ सतेरा सोयामणी ॥ तहेव जाव न भाइयव्यंतिकटु भगवतो तित्थगरस्स वित्थयरमाऊए य चतुसु चिदिसासुं दीवियाहत्थगताओ आगायमाणीओ परिगायमाणीओ य चिट्ठति ।। तेणं कालणं तेणं समएणं मज्झिमरुयगमझवत्थव्याओ चत्वारि दिसाकुमारिमहतरि-II
दीप अनुक्रम
KAR
[150]