________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ११३/१८६-१९०], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
दीप अनुक्रम
जेणेव भगवं तित्थगर तित्थगरमाता य नेणेव उवागच्छति, उवागच्छेत्ता भगवंत मातरं च तिक्त्तो पयाहिण करेचा पत्त्य है
ऋषमस्य आवश्यक पत्तेयं करतलपरिग्गहितं जाव अंजलि कटु एवं क्यासी-णमो त्थु ते रयणकुच्छिधारिए ! जगप्पतीवदाइए ! सव्वलोयणाहस्स|
जन्ममहः | सव्वजगमंगलस्स सव्वजगजीववच्छलस्स हितकारगाउ मग्गदेसितया गढिवज्जुप्पभुस्स जिणस्स गाणिस्स णागयस्स बुद्धस्स चोहउपोद्घात त गस्स चक्मणो य मुत्तस्स निम्ममस्स, पवरकुलसमुन्भवस्स जातियखत्तियस्स जंसी लोउत्तमस्स जणणी धन्नासि पुण्णासि, तं कतत्थे, नियुक्ती
अम्हे णं देवाणुप्पिए ! अहेलोगवत्थन्वाओ जाब मयहरिगाओ भगवतो तित्थगरस्स जम्मणमहिमं करेस्सामो, तण्णं तुम्भाहि ॥१३॥
ताण भातियञ्बतिकट्टु उत्तरपुरस्थिमं दिसीमागं अवकमंति, अबक्कमेत्ता बउब्धिय जाब समोद्धनंति, समोद्धनेत्ता संसेज्जाई जाब |
संवट्टगवाए विउबति बिउब्बेत्ता तेणं सिवणं मउतेणं मारुतणं अणुद्धएणं भूमितलविमलकरणेणं मणहरेणं सच्चोउयसुरभिकुसुमगंधा-1 ४ाणुवासिएणं पिंडिमणीहारिमेणं गंधुद्धरण तिरिय पवादिएणं तस्स जम्मणट्ठाणस्स सब्बतो समंता जोयणपरिमंडलं जं तत्थ तणं
वा जाव अचोक्खं पूइतं दुन्भिगंध तं सव्वं आहुणिय २ एगन्ते एडंति, एडेता जेणेव भगवं माता य तेणेव उवागच्छति, भगवतो
माताए य अदूरसामते आगायमाणीओ परिगायमाणीओ चिट्ठति ।। ४ तेणं कालेण तेण समएणं उड्डलोगवत्थब्बाओ अ दिसाकुमारीमहतरिगाओ सहि सरहिं तहेब जाव विहरति । संजहा-141 IMI मेहंकरा मेहवती, सुमेहा मेहमालिणी। मुवत्था बत्थमित्ता य, वारिसेणा बलाहगा ।। १ ।। जाव अम्भवदलएणं वासंति २ णिहयर-II माणदुरयं जाव पसंतरय करेंति, करेता पुष्फवद्दलग विउव्वंति, विडव्येचा पुष्फवासं कालागरुपवरजाव सुरवराभिगमणजोगा
करेंति । करेत्ता जेणेव भगवं तित्थगरे तित्थगरमाता य तेणेव उवागच्छति जाव आगायमाणीओ चिट्ठति ।
[149]