________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ११३/१८६-१९०], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सूत्रांक
श्री हा
एत्थ-जम्मणं० ॥ २-११३ ॥ तेणं कालेणं तेणं समएणं अहेलोगवत्थव्वाओ अट्ठदिसाकुमारिमहत्तरिगाओ सएहिर कूडेहिं विश्यक सएहिं २ भवणेहिं सरहिं २ पासावडसएहि पत्तेयं पत्तेयं चउहि सामाणियसहस्सेहिं चउहि य महत्तरियाहिं सपरिवाराहिं सत्तहिं ऋषभस्य माधानअणिएहिं सहिं अणियाहिवतीहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धिं सं
| परिखुटा महताहयणगीतवादित जाव भोगभोगाई झुंजमाणीओ विहरंति, तंजहा भोगकरा भोगवती सुभोगा भोगमालिणी। तोय-18| ॥१३॥ धारा विचित्ता य, पुष्पमाला अणिदिया ॥१॥ तएणं तासि भगवते तित्थगरे समुप्पन्ने य पत्तेयं २ आसणाई चलंति, ताणि
पासेत्ता ओहिं पउंजंति, भगवं तित्थगरं ओहिणा भोएंति, भोएत्ता ताहे पणामं करेंति, जहा बद्धमाणसामिस्स सके जाव संकप्पे,
समुप्पज्जित्था, उप्पन्ने खलु भो जंबुद्दीवे भगवं तित्थगरे, तं जीतमेतं तीतपच्चुप्पन्नमणागयाणं अहोलोगवत्थब्याणं अट्टण्हं दिसाहै। कुमारिमहत्तरियाणं जम्मणमहिमं करित्तएति, तं गच्छामोणं अम्हेऽवि भगवतो जम्मणमहिमं करेमोचिकटु एवं संपेहेंति संपेहेत्ता
पत्तेयं २ अभितोगे देवे सद्दावेंति, २ खियामेव भो अणेगखंभसयसंनिविटे लीलट्ठित एवं विमाणवन्नओ भाणियव्वो जाव जोय| णविच्छिन्ने जाणविमाणे विउव्वहः । तेवि तहेव करेंति, तएणं ताओ हट्टतुट्ट पत्तेयं पत्तेयं चउहिं सामाणियसाहस्सीहिं जाव * अन्नेहि य बहूहिं देवेहि य देवीहि य सद्धि संपरिघुडाओ ते दिब्वे जाणविमाणे दुरुहिति, दुरुहिता सव्विदीए सव्वजुत्तीए जाव-12
|घणमुदिंगपवादितरवेणं ताए उकिट्ठाए जाव देवगतीए जेणेव भगवतो जम्मणत्थाणे तेणेव उवागच्छित्ता तं ठाणं तेहिं दिव्बेहिं हजाणविमाणेहिं तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करेत्ता उत्तरपुरच्छिमे दिसीमागे ईसिं चउरंगुलमसंपत्ते धरणितले ते दिव्वे
॥१३६॥ विमाणे ठति ठावेत्ता पत्तेय पत्तेयं चउहि सामाणिय जाव पडिबुडाओ विमाणाहितो पच्चोरुहिता सब्बिड्डीए जाव नादितरवेणं
CCCCXRECR
दीप अनुक्रम
अत्र भगवंत ऋषभस्य जन्म कल्याणक वर्णयते
[148]