________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग - 3 “आवश्यक" मूलसूत्र- १ (निर्युक्तिः+चूर्णि:) 1
आयं [१-३]
अध्ययनं [-]
मूलं [- / गाथा-1, निर्युक्तिः १०२ / १८२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूण उपोद्घात
निर्युक्तौ
॥१३५॥
पुरिमेण व पच्छिमेण व एते सव्वेऽवि फासिया ठाणा । मज्झिमहिं जिणेहिं एगं दो तिनि सव्वे वा ॥२-१०९॥ तं च कहं वेतिज्जति?, जागलाए धम्मदेसणादीहिं वज्झति तं तु भगवतो, तनियभव ओसतित्ताणं ॥ २-११०॥ पट्टवतो नियमा मनुयगतीए इत्थी वा पुरिसो वा इतरो नपुंसओ वा सुभलेसाए, अन्नतरेहिं कारणेहिं बहुलं बहुहा आसेवितेहिं । एवं तेण तित्थगरचं निबद्धं, बाहुणा वैयावच्चेण भोगा निव्वतिया, सुबाहुणा बाहुबलं, तेहिं दोहिवि इत्थानामगोतं कम्मै निबद्धं, एवं वतिरणाभो मगवं चतुरासितं पुव्वलक्खाई सब्वाउं पालइत्था, तत्थ कुमारो तसं मंडलिओ सोलस चउब्वसं महाराया, दंतचके चोदससामन्नपरियाओ, ततो सब्बड्डे उबवन्नो, तेऽवि तत्थेव, उबवातो सब्बट्टे सव्वेसिं, पढमं वइरणामो चुओ, इमीसे ओसप्पिणीए समाए सुसमसुसमाए वितिताए सुसमाए वितिताए सुसमदुस्समाए ततियाएचि बहुवितिर्कताए चउरासीए पुव्वसय सहस्सेहिं सेसएहिं एगुणणउइए य परखेहिं सराह आसाढबहुलपक्खे चउत्थीए उत्तरासाढाजोगजुते मियंके विणीयाए भूमिए नाभिस्स कुलगरस्स मरुदेवाए मारियाए कुच्छिसि गन्मत्ताए उबवन्नो । चोदस सुमिणा उसभगयसीहमादी पासित्ता पढिबुद्धा णाभिस्स कहेति तेण भणियं तुज्झ पुत्तो बड्डो कुलगरो होहितिचि, सस्स आसणं चलितं, सिग्धं आगमणं, मणति देवाणुप्पिया ! तव पुत्तो सगलभ्रुवणमंगलालओ पढमधम्मवरचकवडी महई महाराया भविस्सर, केयी भांति बत्तीसंप इंदा आगंतूण वागरेति, ततो मरूदेवा हट्टतुट्टा गन्मं वहतित्ति, तरणं णवण्डं मासाणं अड्डमाणं च राईदियाणं बहुवितिषंताणं अडरतकालसमयंसि चेत्तबहुलमीए उत्तरासाठाणक्सत्तेणं जान अरोगा अरोगं पयाता, जायमाणेसु तित्थयरेसु सव्वलोष उज्जोओ भवति, तित्थयरमायरो य पच्छन्नगन्भाओ भवंति, जररुहिरकलमलागि य नं भवेति
[147]
श्री
ऋषभस्य • जन्म
।। १३५।।