________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
श्री आवश्यक
चूणौ उपोद्घात
नियुक्तौ
॥१३४॥
भाग - 3 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः + चूर्णि:) 1 निर्मुक्तिः १०६/१७९] आयं [१-३]
अध्ययनं [-]
मूलं [- / गाथा-1,
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०], मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
पसंसिज्जामो, जो करेइ सो पसंसिज्जह । तस्थ पढमेण वरणामेण बीसाए कारणेहिं तित्थयरचं निबद्धं । काणि पुण ताणि जेहिं 5 तीर्थकृत्कर्म तित्थकरचं लम्मति ? । भन्नति
अरहंत० ॥२-१०६ ।। दंसण० ॥२-१०७ ॥ अच्पुञ्च० ॥२- १०८।। पढम०॥२- १०९॥ पढमाते अट्ठ बीयाए णव ततियाए तिन्नि, तंजा - अरिहंत १ सिद्ध २ पचयण ३ गुरु ४ र ५ बहुस्सुत ६ तवस्सीसु ७, तत्थ पवयणं- संघो, गुरू- धम्मोपदेसादिदातारो, धम्मे थिरीकरेति जो सो थेरो, सेसा पसिद्धा । एतेसिं वच्छलता अतीव मतिवहुमाणो जं जुज्जति तं करेति, अभिक्खणाणोपयोगो अणुप्पेहादिसु णीसंकितादिकरणं वाट, दंसण९ विणए १० आवस्सय ११सीले अड्डाससीलंगसहस्सेमु उत्तरगुणेसु १२वएमूलगुणसु १३, एतेसु निरतियारो, खणलव १४ तब १५ चियाए१६ वेयावच्चं १७, एतेसु समाहिते, तत्थ खणलवसमाही णाम खणलवमेतमवि कालं णो असमाधिते भवति, तदुक्तं- 'संजमरतिबहुले" सि । एवं तवरतिबहुलेसि, चियागरतिबहुलोरी, दुविहो-दब्बचिताओ, भावचिताओ, दव्वचिताओ आहारउबहिसेज्जादीनं अप्पातोग्गाणं चियागो पायोग्गाणं दाणं, भायचियायो कोहादीर्ण, वेयावच्चरतिबहुले, बेयावच्चं दसविहं, तंजहा- 'आयरिय उवज्झाते थेर तवस्सी गिलाण सेहाणं । साहम्मिय कुल गण संघसंगयं तमिहं कायव्यं ॥१॥ तं एकेक तेरसविहं, तंजहा-भत्ते १ पाणे २ आसण ३ पडिलेहा ४ पाद ५ अच्छि ६ भेसज्जे ७ । अत्थाण ८ दुइ ९ तेणे १० दंडग ११ गेलन्न १२ मन्नंति १३ ॥१२॥ पाएणं निययं करेति, समाहिं च उप्पापति, उग्गहेसु जो वा जेण (विणा) बिसीदति । अवणाणग्गद्दणं १८ सुयभत्ती, तज्जातीयं बहुमाणंपि १९ पवयणपभावणा य २० पत्रयणे बहणं अत्थं जणयति । एतेहिं कारणेहि तित्थगरतं लभति जीवो। किं समुदितेहि उदाहु पत्तेयमवि १, उभयथावि । यतो
अत्र विंशति-स्थानकानि वर्णयते
[146]
॥१३४॥