________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं मूलं - गाथा-], नियुक्ति: ६७/१४६-१७८], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
॥१३३॥
गता तस्स साधुणो पास जत्थ उज्जाणे ठितो, पासंति तं पडिमावरगत, ते तं दट्टणं पडिमं ठितं बंदिऊणं अणुबवति-अणुजाणहविचतिः
| भगवं ! अम्हे तुभ धम्मविग्धं काउं उबविता, ताहे तेहिं तेण तेल्लेण सो साधू अभंगिओ, तं च तेल्लं रोमकूवेहिं सर्व अतिगतं, स्थानकानि आवश्यका तमि य अतिगते ते किमिया सब्वे संखुद्धा, तेहिं चलंतेहिं तस्स साधुणी उज्जला विउला वेयणा पाउन्भृता, ताहे ते निग्गत [] उपोद्घात दणं कंबलरयणेण साहू पाउतो, तं सीयलं, तं च तल्लं उण्हवीरियं, ते किमिया तत्थ लग्गा, ताहे तं पष्फोडितं, ततो सब्बे पडिता,
| ताहे आलिंपितो, एवं एक्कासि दो तिथि वारे अभंगेऊणं साधू तेहिं नीरोगो काओ, ताहे खमावेऊणं जेणागता तेणेव पडिगता, ते अहाउयं पालेउं सामन्नं तंमूलागं देवलोगेसु उववना पंचवि जणा ते, ततो देवलोगातो आउक्खतेणे चइऊणं जंबूदीचे पुब्ब-16 विदेहे पोक्खलावइंमि चक्कवट्टिविजए पुंडरिगिणीय नगरीए बइरसेणस्स रनो धारिणीय देवीए पढमे वइरणामे णाम पुत्ते जो सो वेज्जपुचो, अवसेसा कमेण बाहुसुबाहुपीढमहापीढत्ति, एवं ते संवडिया पंचलक्खणे भोते भुंजंति । सो य बइरसणो राया | पब्बइतो, तित्थगरो भगवं जातो, इयरे य संवड्डिया महामंडलिया जाता, इमस्स वइरनाभस्स चक्कवट्टिनामगोयाई कम्माणि उन्माणि तेण साधुवेयावच्चेण, जदिवसं पितुस्स केवलं उप्पन्न तद्दिवसं इमस्स चक्कं उप्पन्न, विजए चक्की जातो, एवं ते भोगे मुंजता विहरति । अनया पलिणिउम्मे उज्जाणे वइरसेणो समोसरितो, ते पंचवि पवइया, तत्थ बहरणाभेण चोइस पुव्वाणि अहिज्जियाणि, अवसेसा एक्कारसंगवी चउरो, तत्थ बाहू सो तेसिं सम्बसि वेयावच्चं करेति, जो सो सुबाहू सो भगवतां
कितिकर्म करेति, एवं ते करते वइरनाभो भगवं अणुबूहति- अहो सुलथू जम्मजीवियफलं जं साधूर्ण वेयावच्चं कीरइत्ति, परिसंता दवा साधुणो वीसामिज्जंति, एवं पसंसति, एवं पसंसिज्जतेसु तेसु तेसि दोहमग्गिल्लाणं अपत्तियं भवति, अम्हे सज्झायंता ण
दीप अनुक्रम
CARCIRes
[145]