________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 1 निर्युक्ति: ६७/१४६-१७८], भाष्यं [१-३]
अध्ययन [ - ],
मूलं [- /गाथा -],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री
आवश्यक
चूर्णां उपोद्घात्
निर्युक्तौ
॥१३२॥
तेसिं, ते पभानाए निमंतिता पभणंति- नं परं अम्ह कप्पियं भवेज्ज तं परं गेण्देज्जामो, किं पुण तुम्भं कप्पति ?, जं अकतमकारितमसंकप्पितं अधारद्वतो पाकातो भिक्खामेतं जं वा घयं वा गुलं वा एवमादि, एवं तेण साधणं तं फासुगं विपुलं दाणं दिनं, सो अहाउयं पाळता तेण दाणफलेण उत्तरकुरुमणुतो जातो, ततो आउक्खरण उब्बट्टिऊणं सोहम्मे कप्पे विपलिओवमठितीओ देवो जाओ, (महाबल ललितो वइरजंष मिथुनकं च सोधम्मसुर, एतद्भवपंचकमत्र त्यक्तं) ततो आउक्खरण उब्बट्टिऊणं महाविदेहे वासे वेज्जपुतो आयातो, तस्स पुण इमे सरिसमा सरितया सरिव्वया एगदिवसजाता अणुरता अविरता वनओ जहा अंडगणाते । ते इमे चचारि वयंसा तं० रायपुत्तो सेट्ठिपुचो अमच्चपुचो सत्थाहपुत्तोत्ति, एवं ते अन्नया कयाइ तस्स वेज्जस्स घरे एगतओ सहिता सन्निसन्ना अच्छंति, तत्थ य साधू महप्पा सो किमिकुट्टेण गहितो अतिगतो भिक्खस्स, तेहिं सप्पणये सहासं सो मन्नतितुमेहिं नामं सव्वलोगो खाइयब्वो ण तुम्मे तबस्सिस्सं वा अणाहस्स वा किरिया कायव्वा, सो भणति-करेज्जामि, काणिवि पुण ओसहाणि मम णत्थि ते भांति अम्हे मोछु देमो, किं ओसहं जा किणिज्जतु १, सो भणति- कंबलरयणं गोसीसचंदणं च ततियं वेल्लं तं मम अत्थि, ताहे मग्गउं पवत्ता, आगमितं च णेहिं जहा अमुगस्स वाणियगस्स अस्थि दोsवि एताई, ते गता | दोनि सयसहस्साई गहाय तस्स पासं, देहि अम्हं कम्बलरयणं गोसीसचंदणं च सो जाणति ते कुमारे, तेण पुच्छितं किं कज्जं ?, भति-साधुस्स किरिया कायव्वा, तेण मन्नति अलाहि मोल्लेण, एत्तिए चैव गेण्हह करेह, ममवि धमोति, ण सक्का एक्कजिन्भाए (वोतुं वे अस्था, तस्स ताव वणियस्स संवेगो जातो, जदि ताव एतेसिं बाळाणं एरिसा सद्धा मम णाम मंदपुत्रस्स इहलोगपढिबद्धस्स गत्थि, सो संवेगमावन्नो, ताहे चैव तहारूवाणं थेराणं अंतिए पव्वइओ जाव सिद्धो बुद्धो । इमेऽवि ताव घेत्तूण ताणि ओसहाणि
[144]
श्री
ऋषभस्य भवाः
||१३२॥