________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं , मूलं - गाथा-], नियुक्ति: ६७/१४६-१७८], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
नियत
दीप अनुक्रम
है होइ, जस्स अप्पोऽबराहो तस्स पढमा, जस्स गाढतरो तस्स णवा, पंचमच्छसत्तमए (तइया णवा) तेसिं जस्स चंडतरो उ तस्स तइओ श्रीक आवश्यक धिकारो दिज्जह, सो य अज्जवि अणुपरियङ्गति । सेसा चउब्धिहावि डंडणीती माणवगणिधीतो भरहस्स उप्पना, परिभासा मंडल- स्यधनसार्थ
चूर्णी | पंधों चारए छविच्छेदो, अबेसि परिभासा मंडलपंधा य उसमसामिणा उप्पातिता, चारगच्छविच्छेदा माणवगणिधीतो, आहारणीतीदाबाहादउपोद्घात पुण गिहिवासे उसमस्स तु असक्कतो आसि आहारो जाव किल उसमसामिणो गिहावासकालो ठिओ ताब, सब्वेसिपि भवाः
असक्कतो आहारो आसि, असक्कतो णाम असंस्कारितः, स्वभावस्थ एव फलादि, भगवतो पुण उसभसामिस्स जाब गिहवासो ॥१३॥
दाआसि ताव देवकुरुउत्तरकुरुकाणि फलाणि खारादपाणियं च सक्कवयणसंदसण देवा उवणेता, अच्छउ ताव आहारी, उसभसा-IM
मिस्स ताब जाणामो का उप्पत्ती ?, तेणं कालेणं तेणं समएणं अवरविदेहे बासे धणो णाम सत्यवाही होत्था, सो पुण धणसस्थाहो खितिपतिहियातो णगराओ वसंतपुरं पत्थितो वाणिज्जाते, जहा दावद्दवणाए, ताए चेव विहीए संपत्थितो, णवर इह साहणं तेण समं पत्थितो गच्छो, को य पुण कालो ?, चरिमणिदाहो, सो य सत्थो जाहे अडविमझ पत्तो ताहे वासारचो उवग्गो, तत्थ पाउसो जहा उक्खित्तनाए, उक्खिचनाए तारिसो जातो, ताहे सो सत्थवाहो अतिचिक्खिलिच्चिया दुग्गमा पंथत्तिकाऊणं तत्थेव सत्थनिवेसं काऊणं वासावासं ठितो, तमि ठिते वासावासं सब्बो सत्यो ठितो, जाहे य तेसिं अनसत्थे-18 ल्लयाणं निट्ठियं भोवणं ताहे कंदमूलाई समुद्दिसंति, साहुणो दुहिया जति किहावि आहापवत्ताई लम्मति ताहे गेहति ॥ है।
॥१३॥ एवं काले वच्चंते बहुए काले समइच्छिए थोवावसेसे वासारते ताहे तस्स धणस्स चिंता जाया-को एत्थ सरथे दुक्खि-का। | तोत्ति', ताहे तेण सरितं, जह-मए समं पब्बइया आगता, तेसिं च कंदमूलाणि ण कप्प॑ति, ते दुक्खिता तवस्सिणो, कल्लं देमि
RER
अत्र भगवंत ऋषभस्य कथानक आरभ्यते
[143]