________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं मूलं - गाथा-], नियुक्ति: ६७/१४६-१७८], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
चूर्णी
सत्राक
काखीलिया, चउत्थं एगओ बद्धं, पंचमं दुहओवि अबद्धं, छह णवरं कोडीए मिलितं ॥ समचउरस संठाण जतिओ उच्वेहो ततिओ81 नीतीनां
विक्खंभोऽवि, जारिस वा एर्ग चक्खु तारिसं बीयपि, एवं सवंगा, नग्मोह- जस्स बाहाओ दीहाओ उच्च थोब उपरि विसालो, सद्भावः
सादी दिग्यो वाहडहरिका, वामणं रहस्सं, खुज ईषदानतं, हुंडं असंठितमेव, एतं छन्विहं संठाणं छबिहेवि संघयणे भणितं ॥ । उपोद्घात नियुक्ती
तेसिं पुण पढम संघयण संठाण च, तेसि वनो भाणियन्वो 'चक्खुम जसमं च पसेणई य एते पियंगुवन्नाभा, अभि६ चंदो ससिगोरो, निम्मलकणगप्पभा सेसा ॥ तातो तेसिं भज्जातो सव्वातो पियंगुवन्नाओ ।। इयाणि तेर्सि आउग-₹ ॥१३०॥
पलिओवमदसभागो पढमस्सायु ततो असंखेज्जा । अवसेसाणं असंखज्जा पृन्वा, ते य आणुपुब्बिहीणा नाभिस्स पुण संखाजा छापुच्या इति । जं तेसि आउग तं भज्जाणवि सव्वेसिं चेव, तेसि हस्थिरयणाणि होत्था, तेसिं च समाउया, तो जं जस्स आउगं तं।
तस्स समदसमागा काऊण जो पढमो भागो सो कुमारभावो, जो पच्छिमो सो वुड्डभाचो, मज्झिमा अट्ठ भागा कुलगरभावो, एवं सव्वेसि, ते पयणुपेज्जदोसा सच्चे देवेसु उबवना ।।
कस्स पुण कहि उववाओ?, यथासंख्यं दो चेव सुवन्नसुं उदहिकुमारे ॥ जे य हत्थी मरुदेववज्जाओ य इत्थियाओ ताओ णागेसु उववना, एगे पुण भणति-जहा पढमो य हत्थी छच्च इत्थियातो गागसु, सेसेसु गस्थि अधिकारो, मरुदेवा सिद्धिं गता । एतेसि सत्तण्हनि इमाओ दंडणीतीओ-हक्कारो मक्कारो धिक्कारो चेव दंडणीतीतो । वोच्छ तासि विसेसं जहक्कम आणुपुवीए । पढमस्स बितियस्स पढमा दंडणीती, ततियस्स चउत्थस्स वितिया, अभिणया णाम णवा इति भणितं 12
॥१३०॥
दीप अनुक्रम
-SCREENERACK
Cesik
[142]