________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम H
भाग-3 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 1 निर्युक्ति: ६७/१४६-१७८ ],
भाष्यं [१-३]
अध्ययन [ - ], मूलं [- /गाथा -], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक चूर्णी उपोद्घात
नियुक्ती
॥१२९॥
गंगासिंधूर्ण मज्झे एगस्स मणुयजुयलस्स मिहुणचार पच्चायातो, तेण पुण किह माणुसत्चणं लद्धं १, तेणं उज्जुग तेणं, इतरो तेर्ण बंकतेण दाणरुती य आसि, सो तंमि चैव पदेसे हत्थिरयणं जातं वत्रेण सेतो चउदंतो, जाहे ते पड़प्पन्ना वरणं ताहे तेसिं अनमनं दद्दूर्ण अतीव पीई समुप्पन्ना 'यं दृष्ट्वा०' अतिसंघणताए य आभितोगं विनिव्वत्तियं तं ताहे उदिनं, तेण हत्थिणा मिहुणयं खंधे विलइतं तं जुयलयं बिलइयं दणं सव्वो सो लोगो अमहियमणूसो इमो इमं व से विमलं वाहणंति तेण से नामं करेंति विमलवाहणोति, तर्सि च जातिस्सरणं जातं, ताहे कालदोसेण तेसिं मणूसाणं तेसु रुक्खेसु ममत्तीभावो जातो, जो ममते समलितति तं न सातिज्जति, ताहे तं असहंता एस विमलवाहणो अम्देहितो अहिगो जस्स एस दाहि ते रुक्खे तस्स भविहिंति, ते तं उवट्टिता, ताहे सो भणति मा मंडह, तुमं इमे रुक्खा, जो तुब्भं एत्थ अन्नरज्झति तं मम उवद्वावेज्जाह, एतं च मज्जातं तुब्भं परंपरएण सव्वत्थ ठवेह जत्थ सा ठविता ते आयरिया जाता, तेण परमणारिया, एवं तेण मेरा ठविता, अहं च से डंड बचेहामि, ताहे तेर्सि जो कोति अवरज्झति सो तस्स उबट्ठविज्जति, ताहे सो तस्स डंडे बत्तेति, को पुण डंडो?, हक्कारो, हा तुमे दुछु कथं, सो तेण इक्कारेण जाणति सीसं पडितं, छायाघातो, बरिहं मओति, तस्स पुण चंदसिरी णाम भारिया, तीसे पुत्तो चक्तुमं जाम, एवं परंपरएण जसवं अभिचंदे पसेणई मरुदेवे णाभी, एतेसिं चैव महिलाओ चंदकंता सुरूवा पडिरूवा चक्खुमंता सिरिकंता मरुदेवा, तेसिं पुण उच्चतं पढ़मस्स जब घणुसया अड्ड सत्त अद्धसत्तमा छस्सया अद्धछडा सता पंच पणुवीसा सया णाभिस्स ।
ताओ कुलरभज्जाओ ईसि तेसिंतो ऊणातो, ते सच्चे वज्जोसभसंघयणा, समचउरंससंठाणसंठिता, ताओबि एतिए चेव, संघयणसंठाणाई परूवेयब्वाई, वज्जरिसभं नाम वज्जबंधो वज्जवेढो वज्जकीलिया य, वितिए वेढओ परिध, ततिए ण वेढओ णावि
[141]
कुलकरवक्तव्यता
| ॥१२९||