SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H भाग-3 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः ६७/१४६-१७८], भाष्यं [१-३] अध्ययन [ - ], मूलं [- /गाथा -], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1 श्री आवश्यक चूणी उपोद्घात निर्युक्तौ ॥१२८॥ पंथ किर देसेत्ता साधूणं अडविविप्पणद्वाणं । सम्मत्तपढमलभो योध्धव्वो वद्धमाणस्स ॥ २ ॥ ६७ ॥ अवरविदेहे तत्थ एगमि गामंमि गामस्स चिंताओ, सो रायाएसवसेण सगडिसागडं गहाय एवं महं अडविं अणुपविट्ठो दारुगनिमित्तं अन् य साधुणो सत्थपरिभट्ठा दिसामूढा पंथं अयाणमाणा तेण अडवीपंथेण मज्झण्हदे सकाले तण्हाए छुहाए य परज्झहिता तं देसं गता जत्थ सो सगडसंनिवेसो, सो य ते पासित्ता साधुणो महता संवेगमावनो अहो इमो साधुणो अदेसिया तवस्सिणी अडवि अणुपविट्ठा, तेसिं सो अणुकंपाए विपुलं अन्नं पाणं दाऊणं भणति यह भगवं ! जाहे पंथं समोतारेमि, पुरतो संपत्थितो, ताहे ते साधुणो तस्सेव सम्म समणुगच्छति । तत्थ य एगो धम्मकहियलद्धिसंपन्नो तस्स धम्मं कहेउमारद्धो, धम्मकावसाणे य से उवगतं सम्मतं, समोतारेसा ताहे नियत्तो. ते पत्ता सदेसं सौ च पुण संवेगसम्मद्दिड्डी कालमासे कालं किथा सोहम्मे कप्पे पलितो मट्टि तीएसु देवेसु उबवन्नो, ततो चुतो समाणो इक्खागकुले जाओ उसमसुतसुतो मिरीचिति, इक्खागकुले जातो इक्खागकुलस्सुप्पत्ती भाणियव्वा, तहारेण कुलगरवंसा, तीते कालो, कुलगरुप्पत्ती, उसभतो भरहो, तस्स सुतो मिरीची तो उसभुप्पची । तत्थ कुलगुरु प्पसीए इमा गाथा = ● ... • पृव्वभवे पुब्वविदेहे दो वणिज्जा मित्ता वन्नेयव्वा, तत्थ एगो मायी एगो उज्जुओ, ते पुण एगतो चैव बवहरंति,तत्थ जो सो माघी सो तं उज्जुग अतिसंघेति वचेति, इतरो सव्वं अग्रहेन्तो सम्म सम्मेणं ववहरति, जो सो उज्जुओ सो कालमासे काल किच्चा इमीसे ओसप्पिणीए सुसमदूसमाए समाए बहुबीतिकताए पलितोवमभागे सेसे इहेब भरहे वासे अड्डमरहमज्लितिभागे वृत्ति मध्ये अत्र भाष्यगाथा निर्दिष्टाः, अत्र भाष्यम् आरब्धं, तद् अन्तर्गत भगवन् महावीरस्य प्रथमभवस्य वर्णनं वीर आदि भगवंतानां कथानकं आरभ्यते [140] विमलवाहनवक्तव्यता ॥१२८॥
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy