________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ११३/१८६-१९०], भाष्यं [१-३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
चूर्णी
सुत्रांक
यसमुग्याएणं जाव समोहनित्ता अट्ठसहस्सं सोवष्णियकलसाणं एवं रूप्पमयाण माणिमयाणं सुयनरूप्यमयाणं सुवनमणिमयाणं रूप्प-दी
ऋषभस्य आवश्यकमणिमयाणं सुवनरूप्पमणिमयाणं अडसहस्सं भोमेज्जाणं, अट्ठसहस्सं चंदणकलसाणं, एवं भिंगाराणं आदंसाण थालाणं पातीर्ण
INEजन्मासुपतिढाणं रयणकरंडगाणं पुष्फचंगेरीणं, एवं जहा सूरियाभस्स सव्वचंगेरीओ सब्वपडलगाई क्सेिसियतराई भाणियब्बाई, उपोद्घात
भिषेक नियुक्ती ४
है| सीहासणछत्तचामरतेल्लसमुग्गा जाच सरिसवसमुग्गता, तालियंटा जाच अट्ठसहस्सं कडुच्छुयाणं विउवित्ता साभाविए य वेडबिए यहै।
कलसे य जाव कडुच्छुए य गेण्हेत्ता जेणेव खीरोदसमुद्दे तेणेव आगम्म खीगेदोदं गेहंति मेण्हेत्ता जाई तत्थ उप्पलाई पउभाई जाय। ॥१४॥ सहस्सपचाई ताई गेहंति, एवं पुक्खरोदाओ, जाच भारहेरखयाणं भागहाईणं तित्थाएं उदगं मट्टियं च गेहंति, एवं गंगादीणं
महाणदीणं जाव चुल्लहिमवंताओ सब्वतुयरे सव्वपुप्फे सव्वगंधे सबमल्ले जाव सम्बोसहीओ सिद्धथए य गोहंति, गेण्हेत्ता पउमद्दहाओ दहोदगं उप्पलादीणि य, एवं सबकुलपश्चएमु बट्टवेयड्डेसु सब्बमहदहेसु सब्बवाससु सब्बचकवाडिविजएसु बक्खारपब्बएस अंतरणदीसु विभासेज्जा जाव उत्तरकुरुसु जाव सुदंसणभद्दसालवणे सव्यतुबरे जाव सिद्धत्थए य गेहंति, एवं गंदणवणाओ सचतुयरे जाव सिद्धत्थर सरसं च गोसीसं चंदणं दिव्वं च सुमणदामं गेण्हंति, एवं सोमणसपंडगवणाओ य सब्बतुयरे। जाव सुमणदाम, दद्दरमलयसुगंधिए य गंधे गेहंति, एगंतओ मिलति मिलिचा जेणेव सामी तेणेव उवागच्छति उवागच्छेत्ता तं महत्थं जाब तित्थगराभिसेय उवट्ठावेंति ॥
X ॥१४७॥ तए णं से अच्नुयदेविंदे सद्धिं सामाणियसाहस्सीहि तावनीसाए तायत्तीसरहिं चउहि लोगपालेहिं तिहिं परिसाहि सत्तहिं अणि-12 एहि सत्चहि अणिवाहिवइंहिं चचालीसाए आयरक्खदेवसाहस्सीहिं सद्धि संपरिबुडे जाव तेहिं साभाविएहि य बेउबिएहि य वर-14
दीप अनुक्रम
SNESSISEASES
[159]