________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: ६१/१४०], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
उपोद्घाता
दीप अनुक्रम
वक्खाणविधिविभागो गतो । इयाणि दारविधी । तत्थ इह तावेतं सामाइयं इमेहिं दारेहि अवगंतव्वं । तंजहा
उपोद्घातं आवश्यक उद्देसे १ णिद्देसे २ य, णिग्गमे ३ खेत्त ४ काल ५ पुरिसे ६ य । कारण ७ पच्चय ८ लक्षण९णये १०
द्वाराणि चूर्णी समोतारणा ११ णुमए १२ ॥२-६१ ॥ किं १३ कतिविहं १४ कस्स १५ कहिं १६ केसु १७कहं १८
र उद्देशनि
नर्देशद्वारे नियुक्ती
केच्चिरं हवति कालं १९ । कति २० संतर २१ मविरहितं २२ भवा २३ ऽऽगरिस २४ फोसण २५
णिमत्ती २६ ॥२-६२॥ दारगाथाओ. ॥१२५||
तत्थ पढमं उद्देसित्ति दारं, तस्स अट्ठविहो णिक्खेवो । तंजहा-णाम गाथा--1॥२॥६३॥ .
नामुद्देसो ठवणु० दव्यु. खेत्तु० काल. समासुद्देसो उद्देसुद्देसो भावुद्देसो, नामट्ठवणाओ गताओ, जाणगसरीर| भवियसरीखइरित्तो दव्वमितिउद्देसो दब्बुहेसो, अहवा दव्वेण दवा दवे वा उद्देसो एवमादि, एवं खेचादणिपि योज्यं, तत्र II | द्रव्यमिदं द्रव्यपतिरयं द्रव्यवानयमित्यादि दब्बुद्देसो, एवं खेत्ते खेत्तवती खत्ती इच्चादि खेत्तुद्देसो, एवं कालेवि, समासो-संखेवो, | समासुद्देसो तिविहो, तंजहा-अंगसमासुद्देसो सुयक्खंधसमासुद्देसों अज्झयणसमासुद्देसो, अंगसमासुद्देसो जो जे उद्देसर्ग उद्दिसति, णला
ताव भणति पढमं बीयं वा, भाबुद्देसो भावो भावी भावज्ञः इच्चादि भावुद्देसो । एस ताव उद्देसो अबिसेसितो। 18 इयाणिं एतेसु नेच पदेसु विसेसितो निद्देसो भवति, णामठवणाओ मताओ, वहरित्तो जो जं दव्यं निद्दिसति, जहा सचित्तं ॥१२५।।
वा अचित्तं वा मीसं वा, सचित्वं जहा गोणो तेणे वा, गोहिं मोमिओ, अचित्तो जहा छत्तं, तेण वा छत्तेण छत्तिओ, मीसं जहाल
-
अथ उपोद्घातस्य उद्देश-आदि २६ द्वाराणि कथयते
[137]