________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं - /गाथा-], नियुक्ति: ६०/?], भाष्यं H पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
दीप अनुक्रम
श्री बाणासहितित्ति, ताहे ते णीसाए गुणेति ।। चालणीए पडिवक्खो तावसं कविणयं, परिपूणओ पयपुनगालणगं, किविसं लएति, एवं हंसमहिपआवश्यक सीसोयि दोसेसु लम्गति, अणाभोगण अणाभागपत्रवणाए वा अववादपयाणि वा । तस्स पडिपक्खो हंसो--
मषमशकज गुणा
खीरमिष रायहंसो॥२-६०॥ तस्स फिर जिम्भा आबिला तो दुद्धं फट्टा, ताहे सारं खाति, इतरं चयतित्ति, चर्चा । महिसो लाखौकोचिउपोद्घाता
वापुरतो जूहस्स गता सव्वं पाणितं आदुयालेति, पच्छा पिचितुमारभति, ण य सक्को पातुं सो वा, एवं सीसो किंचि तं पसारेति करेति डाला निर्युक्ता
कवा जेण णवि तस्स णवि अण्णस्स । तस्स पडिपक्खो मेसो, अवि गोप्पतमिचि जाणूपादपडिता पाणियं पिबति सयं अनाणि य । जाहकाः ॥१२३॥ मसगो दसति ण किंचिबि रुहिरं लभति दुक्खावेति, दुक्खाविज्जति पमारिज्जइ य, एवं सीसोवि तारिस भणति करेति वा जहा
ण लभति णिज्जूहिज्जति वा, चर्चा । पडिवक्खो जलगा, बहुतरगपि पियति, ण य दुक्खावेति । एवं सुसासोवि सकज्ज णिप्फादेति अवियत्तति य। बिरालो पुवमंढोए दुद्धं तत्थेव ण पिवति, किंतु पादेण ढोलेति, पच्छा अन्नत्थ गयं लिहति, तुरिपत्तणेण, तं च तस्स अप्प आहारितं भवांत महलं च, एवं सीसोऽपि आयरियमलाओ चेव ण सुणेति, किंतु अणुभासंताणं अमतो य तुरियत्नणेण गेण्हति, एवं तरस थोब अवधारितं भवति अविसुद्धं च पज्जबेहिंति, चर्चा | ___ पडिबक्खो जागो, मंडीए दुद्धं तत्थेव थोवं पातुं पच्छा पासाणि सलिहति, तस्स ते दोसा ण भवंति, एवं सीसोऽवि आयरियसगासाओ थोवा थोब गिहिऊण सुपरिजित करेति, एवं तस्स अणुनायं परियट्टितं च चहुँ थिरं पज्जवसुद्धं च भवति, चर्चा
गोणी दुविहा-परास्था अपसत्था य, एगेण चउण्ई धिज्जातियाण गोणी दिमा, ते संपहारेंति परिवाडीते दुसंतु, तत्थ 31 एगो पढमे दिवसे चिंतेति-कालं अन्नस्स दुज्झिहिति किं मम एताए?, चारिमादि.ण देति, एवं इनरवि, सा अचिरेण विणड्डा, एतेसिंद
SACREARS
HE१२
[135]