________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - गाथा-], नियुक्ति: ५९/१३९], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
दृष्टान्ती
तंण कतीवि ओलुटति, सम्वमावियति, एरिसस्स दायव्य, चर्चा । इयाणि कुडा, कुडा दुविहा–णवा य जुमा य, जुम्मा दुविहा-1 आवश्यकाल भाविता अभाविता य, भाविता दुविहा-पसत्यभाविता, अपसत्थभाविता पसत्या भाविता अगुलुतुलुकमादीहिं, अपसस्था पलंडमादीहिं,8
कुटचालनीपसत्था भाविता दुविहा-वम्मा अवम्मा य, एवं अप्पसत्यावि, जे अप्पसस्था अवम्मा जे अपसत्था बम्मा ते ण सुंदरा, इतरे सुंदरा उपोद्घात ४
। नियुक्ती
अमाविता ण केणति भाविता णवगा आवागातो ओतारियमेत्तमा । एवं चेव सीसा, णवगा जे मिच्छदिछी तपढमताए गाहि-1
ज्जंति, जुन्नगा अभाविता ण एगेणवि मतण भाविता, अपसत्था असंविग्गेहिं पसत्था संविग्गेहि, जे अप्पसत्था बम्मा संविग्गा ॥१२२॥ य अवम्मा एते लट्ठगा, इतरे अचोक्खता । अहवा घडा चउबिहा, तंजहा-छिदकुड़े बोडकुडे खडकडे सगलेत्ति, छिदो जो
मूलच्छिद्दो, बोडो जस्स उहा णत्थि, खंडो एग से ओट्टपुडं णत्थि, सगलो अव्यंगो चेव, छिद्दे जे छुढे ते गलति, बोडे तावतियं ण द्वाति, खंडो तेण पासेण छहिज्जइ, जदि इच्छा थोवेणवि संभइ खंडे, एस चिससो खंडवोडाण, संपुषो सवं घरेति । एवं | चेव सीसा पचारि समोतारेयब्बा । सव्वत्थ विराहणा, चर्चा भणियच्चा।
चालणीसामाणो, उदए चालणी भरितिगा अच्छति, उक्कस्थिता य पत्थि किंचिवि मह (माइ) ॥ अन्नया मुग्गसेलच्छिद्दसकुडचालणिसमाणा मिलिता सलवंति-केण वो भो किं गहिती, तत्थ चालणिसमाणो भणति-जाव आयरियसगासाओ ण उड्डेमि
वाहे सम्बंषि मेण्हामि, जाहे उद्वितो ताहे न किंचिवि सरामि, छिदो भणति-धन्नो तुम जस्स तंपि कालं अच्छति, मम पविसंतं ॥१ चेव णीति, सेलो भणति-तुम्भे हि दोवि धण्णा, ममं ण किंचि पविसतिः, एतेसि असंतती य, आयरितो अत्थं गुणेतुकामो मा,
56464560
दीप अनुक्रम
545
[134]