________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ५८/१३८], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सहरणानि
तहा विणओणतेहिं।।२-५८॥विणतो सत्तविही, तंजहा-णाणविणओ देसणविणओ चरित्तविणओ मणविणओ वयिविणओ शिष्यपरी
कायविणओ उवयारियविणत्ति। पंचमुवि गाणेसु भत्तिबहुमाणो णाणविणओ, सेसेसु विभासा, तेण विणएण ओणओर, ओणओ आवश्यक दुविहो-दब्बोणओ भावोणओ य, दवोणओ ओणयगाओ, भावोणओ अणुद्धतपरिणामो 'पंजलियडेहिं ' ति कृतप्रायलिमिः,
शैलपनाउपोद्घात छंदो-अभिप्यातो तमणुअचमाणेहि जहा तुस्सति, एवं च आराहियब्बो गुरुजणो, एवं को गुणो ?, भणितविहिणा आराहियोग
दीन्युदानियुक्ती
| गुरुजणो सुयं बहुविहं लहूं देति, बहुविह-अंगाणंगपविट्ठादि बहुपज्जायं च 'लहुँ' तिजं सत्तहिं तिहि वा परिवाडीहिं दिज्जति तं, ॥१२॥
| आवज्जितहिययो एगाए चेव परिवाडीए लाएति । पुणो इमा सीसस्स परिक्खा मई पहुच्च भन्नति
सेलघण॥२-५९।। तत्थ इमं कप्पियमुदाहरणं । तंजहा-मुग्गसेलो पुक्खलसंवट्टओ य महामेही जंयुद्दीवप्पमाणो, तस्थ | ४. किल गारदत्थाणीओ कलह आयोएति, मुग्गसेलं भणति-तुज्झ नामग्गहणे कए पुक्खलसंवट्टओ भणति-जहा पं एमाए धाराए
विराबेमि, माणेणं सीहावितो भणति-जति मे तिलतुसतिभागमेत्तमाथि उल्लेति तो णाहं वहामि मुग्गसेल नाम, पच्छा मेहस्स मूले | भणति मुग्गसेलवयणाई, सो रुटो, सच्यादरेण परिसितुभारद्धो जुगप्पमाणाहिं धाराहि, सत्तरचे बुढे चिंतति-इयाणिं गतो। | विरायोत्ति ठितो, इतरो मिसिमिसेतो उज्जलतरो जातो दिप्पिउमारद्धो, भणति-जो भट्टिाति, ताहे मेहो लज्जितुं गतो । | एवं चेव कोति सासो मुग्गसेलसमाणो एगमवि पदं ण लग्गति । अनो आयरितो गज्जति, आगतो, अहंण माहेमित्ति, | आह-आचार्यस्यैव तज्जाड्यं, यच्छिप्यो नावबुध्यते । गावो गोपालकेनैव, अतीर्थनावतारिताः ॥ १ ॥' ताहे पढावितुमारदो, 1
॥१२॥ इसको, वा लज्जितो गतो । एरिसमइस्स ण दायव्वं, समोतारो । एयस्स पडिपक्खो कण्हालभूमी. जहा कण्हाले जं पाणियं पडति
दीप अनुक्रम
।
[133]