________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - /गाथा-], नियुक्ति: १७/१३६], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
पर
उपोद्घाता
परसमइयं उस्सग्गियं वा अवबाइयं वा एगवयणं दुवयणं बहुचयणं एवमादि, एवं चेव अत्थेवि, तारिसगस्स ण दायव्यं । बहिरगोह- टंकणोदाआवश्यक समाणस्स आयरियस्स पासे ण सोयवं, जो अन्नं वागरति, अन्नरस वा सुत्तस्स अत्थं पुच्छितो तो अभ चेव चागरेति, अनेण
हरणं चूर्णी वा अभिप्पाएण पुच्छितो अबहा वागरेति । अभिप्पायं वा पुच्छगस्स पावगच्छति ।।
शिष्यस्य __इयाणि जहा आयरिएण दायच्च सीसेण य घेत्तव्यं तत्थ इमं उदाहरणं-उचरावह टंकणा णाम मेच्छा, ते सुवनदंतमादीहि ।
गुणदोषाः लदक्षिणावहगाई भंडाई गेण्हंति, ते य अवरोप्परं भासं न जाणंति, पच्छा पुंजे कति, हत्थेण उच्छादेंति, जाच इच्छा ण पूरेति ताव ॥१२०111
पण अवणेति, पुने अवणंति एवं, तेसि इच्छियपडिच्छितो बबहारो । एवं चेव आयरियस्स सिस्सेणं कितिकम्म कायव्यं, तेणवि
विहिणा मुत्तस्थाणि दायब्बाणि । एमो एगो आदेसो । बितितो इमो-आयरितेण ताप सिस्सस्स अत्थो भाणियब्बो जाव तस्स | लोगहणं, सिस्सेणवि ताव पुच्छियव्वं जाव उवगयंति, एस टंकणओ ववहारो॥ PI स एवाधिकारो बहति-०॥२.५७॥ तेण कस्स ण होही येसो अणब्भुवगतो-अणुयसंपन्नो, अन्भुवगतोपि णिरुवगारी
ण किंचि पडिलहणादि इहलोइयं परलोतियं वा उवगारं करेति, उबगारीवि कोति अप्पच्छदमती जे से रोयति तं करोति, कोति परच्छंदमतीवि पट्टितओ जा मे सुत्तत्थाणि लम्भंति अच्छामि अन्नहा. वच्चामि । गंतुकामो जदि मे इच्छंत पूरेंति तोऽहं सुत्ने
उद्दिष्टे समाणिए गमिस्सामि चेव, अन्ने पुण पत्थियतो नाम कोति साधू आगतो कहिं बच्चिहिसि जीवपडिम (वंदिउं) अहंपि3 पला वच्चामि गंतुमणो जो य भणति गवरि इमं सुपखंध णिवमि ताहे बच्चामि, जम्हा एवंभृतो बहणं एसो अणणुमतो भवति ॥१२०॥
तम्हा एताद्वपरितेन होऊण गुरुजणो आराहियन्यो ।
दीप अनुक्रम
[132]