________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 अध्ययनं H मूलं [-] / गाथा-], निर्युक्तिः १७ / १३६],
भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूणीं उपोद्घात नियुक्ती
।।११९ ।।
समाणो तस्स किंचि पम्हुई, सो तंमि आलावए गई अन्नं लोइयं छुमति करेति वा भारहरामायणादीणं एवं तेण कंथाकयं सुतं अत्थो य, तारिसस्स ण दायव्वं सुतं अत्थो वा, जो तहेव रक्खति तस्स दायव्वं । एस ताब सीसस्स । आयरियस्स--.
वसंतपुरे जुनसेद्विधृता णवगस्स सेस्सि व धृता. तासि पीती, तहवि से अस्थि खारो जह अम्हे एतेहिं उचट्टिताणि, ताओ अनदा कयादी मज्जितुं गताओ, तत्थ जा सा गवगस्स घूया सा तिलगचोदसणं अलंकिता, सा तं तडे ठवेत्ता ओइना, जुनसेट्टिया तं गहाय पहाविता, इमा जाणति खेडं करेतित्ति, ताए मातापिऊणं सिठ्ठे, ताणि भणति तुण्डिक्का अच्छाहि, गवग धूया हाइता नियमं घरं गता पिउमातूणं कहितं, तेहिं मग्गितं, ण देति, अम्हे उच्चडिताणिति परिभृताई, किं आभरणगाणिवि गत्थि १, एवं कनाकानि पणट्ठाणि, पच्छा राउले बबहारी, तत्थ णत्थि सक्खी, तत्थ राउलागि भणति चेडीतो वाहिज्जतु, जति तुम्हेच्चयं आम्रुचउ चेडी, तांह सा आमुंचति, जं हत्थे पादे तं न याणति, तं च से असिलिट्टे, ताहे तेहिं णावं, जहा एतीसे ण होति, ताहे इतरा भणिता, ताए तहच्चेव णिच्च आमुचतीए परिवाड़ीए अ मुक्कं, सिलिङ्कं च से, ताहे सो जुन्नमेट्ठी दडप्पतो जातो, जहा सो एगभवितं मरणं पत्तो, एवं आयरितोऽवि जं असत्थ तं अनहि संघाडेति, अन्नवत्तब्वयाओ अन्नत्थ परूवेति उस्सग्गादीयाओ एवं सोऽवि संसारडंडेणं इंडिज्जति, अणेगाई जातितन्त्रगमरियव्यगाई, तारिसस्स पासे ण अज्झाइतव्वं, जहा सा चेडी जसं पत्ता आविंधणसुहं वा एवं चेत्र आयरिओ जो गवि संघाडेति अन्नमन्नाणि तेण अरहंताणं आणा कया भवति, तस्स पासे सुचत्थाणि गिहियव्वाणि १ । सावगसमाणस्स सीसस्त ण कहेयव्वं, जो सव्वकालं महिलं भोतुं तं चैव एगराई ण याणति अन्नणेवत्थणेवस्थितं, एवं सीसोऽचि सव्वकालं रडिऊण सुतं वा अत्थं वा ण नाणति किं इमं सुतं ससमध्ये
[131]
भावानु
योगे
'चेव्यदार
॥११९॥