________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - गाथा-], नियुक्ति: १७/१३६], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सुत्रांक
18वेंदो, सो तत्थ देवलोगे वासुदेवस्स गुणकित्तणं करति-अहो उत्तमपुरिसा एते अवगुणं ण गेहंति, णीयं च कम्मंण करेंति, तत्थ भावानुआवश्यकताएगो देवो असहईतो आगतो. वासदेबो यणीति. सो तत्थ कालसणगरूवं विउम्बित्ता चावअदादिभगंध पंथभास पडितो, तस्साटायाग चूणौ लोगो गंधण सम्बो पराभग्गो, बासुदेवो तेण पंथेण आगतो, तस्स सुणयस्स दंते दळूणं भणति- अहो इमस्स पंडराओ दाढाओत्ति,
दाहरणं उपाघात ताहे सो देवो चिंतति- ण सक्का एतेण उवाएणंति, ताहे सो वासुदेवस्स जे आसरयणं तं गहाय पधावितो, सो य बहुरायाणएणं नियुक्तो
णातो जहा आसो हीरति, तेण सिट्ट, तत्थ कुमारा रायाणो य णिग्गया, तेण ते हतमहितबीरघातिया काऊण बिसज्जिता, ताहे ॥११८॥
वासुदेवो णिग्गतो, सो भणति- कीस मम आस हरसि ?, मम आसो तुज्झ ण होति, देवो भणति- जुद्धं मम देहि, जो जयति तम्स आसो, इतरो भणति- बाढं, किह जुज्झामो?, तुम भूमीय अहं च रहेण, रहो दिज्जतु, णस्थि मम रहेणं(कज्ज), आसो हत्थी पादेहिं बाहुजुद्ध, सम्वेहिवि ण कज्ज, दोवि जुजनमो(हि)ट्ठाणजुद्धण, ताहे वासुदेवो भणति-पराजितोऽहं, णेहि आस, तत्थ देवो तुट्ठो समाणो सखिखिणी भणति- बेहि वरं किं देमि, वासुदेयो भणति-मम असिवष्यसमणि भेरि देहि, तेण दिवा, तीसे मेरीए एमुप्पत्ती । ताहे छहं मासाणं अणुतोगी, पुषुप्पना रोमा वाहीओ चा उवसमंति, णवगा वाही छ मासण उदीरति, सदं जो तीए | सुणेति, तत्थनदा कयाती आगंतुओ वाणियओ, सो अतीव दाहज्जरेण अभिभूतो, तं भरिपालय भणति- गेह तुम सयं से पलं या देहि, तेण लोभेण दिन, तत्थ अनं चंदणखंडं छदं, एवं सा सव्वा चंदणकथा कया। अमदा कयायी असिंच वासुदेवेण तालाविता, तं चेव सभण पूरेति, तेण भाणितं-जोएह मा भेरी विणासिता होज्जा, जोइज्जती सब्बाणि, विणासिता नाऊणं से
H ॥११८॥ पुरिसं जीयदंड आणवति, अन्ना मग्गिता, अन्नो ठवितो, सो आदरेणं रक्खति । एवं इहापि सीसो आयरियपासाओ निग्गतो
दीप अनुक्रम
ESCAKACARE
[130]