________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: ५६/१३५], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
कस्वरूप
सत्रांक
दीप अनुक्रम
| अंगपच्चंगाणि णिम्मावियाणि तदा विभासा, जदा दिद्विमादि सव्वं कयं तदा वत्तियं । इयाणि चिते-कुडे पमाणागिती || भाषाविआवश्यकाला टिक्किता ताहे भासा, ताणि चेव अंगपच्चंगाणि निम्मवियाणि विभासा, जदा दिट्टिमाइ सव्वं कयं तदा वातयं । सिरिघरि-एगोलिभाषावाति चूर्णी
जाणति, जहा एत्थ रयणाणि संति, एवं सुत्तइत्तो जाणति जहा किर एस्थ महं अत्थो अस्थि, अन्नो सिरिघरिओ जाणति-असुगं इमं|| उपाातारयण, एवं चेव कोह सुइचो जाणति जहा सुत्तस्स सामनेण इमो अत्थो, एवं मुत्तत्थबियाणगो भासगो, अनी तेसिं अणुभाग ४
" मोल्लं च जाणति, एस विमासओ, अन्नो तेसि सव्वं जाणति जहिं जहिं जदा जदा विलएतव्वं णिगृहितव्वं च, एवमादी या ॥११॥ जाणति, एवं बचिओ जो जहिं अत्थो ससमए वा उस्सग्गेण वा अववाएण वा जत्थ जत्थ जदा जदा जहा जहा पउंजियब्बो
एवं सव्वं जाणइत्ति । पोण्डं जारिसं एरिस मुत्तं, ज़दा तं चेव ईसिं विगासतं भवति तदा भासओ, जदा त चेव वियसियं || पंकजं भवति तया विभासओ, जदा ते चेव सव्वपज्जाएहिं विगसित भवति तदा वत्तिय, पोंडोत्त गतं । इयाणि है देसिएत्ति, जहा कोति पुरिसो पाडलिपुत्तस्स पंथं जाणति, एवं सुत्तइचो जाणति जहा एत्थ अत्थो, अमो जाणति 12 जहा ताव अमुग णगरं गम्मति, जं तस्स अंतरे तं न याणइ, एवं चेव भासओ जाणइ जहा इमो अत्थो, जहा ततिओ पुरिसो | समुप्पत्रं तंपि पंथं जाणति उज्जुगंपि वक्कंपि परिमाणपि जाणति, जहा एत्तियाणि गाउयाणि वा, एवं चेव विभासओवि बहुतर-1
एहि पज्जबेहिं जाणति, जो चउत्थो सो एतं चैव सव्वं जाणति, तत्थ सावयभयं वा तेणभयं वा जहा उव्यत्तिउं जाणति, पुणोवि तं31॥११६।। ला मग ओगाहति, एवं सो सम्बेहिं पज्जवेहिं जाणति, एवं चेव वत्तिओत्ति । 'पडिसहगस्स सरिसं जो अत्थ भासए तु सुत्तस्स।
सय सो इग बालपंडितसाधुजतीमादि सा भासा ॥ १॥ एवं एगट्टितविभागात्ति ।
[128]