________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - गाथा-], नियुक्ति: ५५/१३४], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
दीप अनुक्रम
तुरियं नियनो, अभयो य निफिट्टति, तेणं भणितं-पलीवितं ?, आमं सामी, तुमं किन्न पंडितो, सो भणति-मम किं ?, अहंभाषाविIN सामिस्स मूले पन्चइस्सामित्ति, ताहे अभएण चिन्तियं-मा विणस्सिाहिति, पच्छा भणियं, ण उज्झत्ति ७।।
IP भाषावातिआवश्यकता एतेसु सव्वेसु अणुयोगो अणणुयोगो य विभासिथव्वो । इदाणि नियोगः, णि आधिक्ये 'जच योगे' अतीव योगो नियोगो, कस्वरूप
सो चे अत्यो जदा सुत्तेण समं निउत्तो भवति तदा चरणकरणपसूती भवति, जहा वच्छए गोणीए सम्म निउने खीरप्पस्ती नियुक्ती
C भवति ।। भासा विभासा वत्तियंपि, एताणिघि तिथिवि संजुत्ताणि चव बच्चंति । तत्थ सामन्त्रण एकप्रकार अत्यं घुवाणो भासगो,131 ॥११५
मध्यं युवाणो विभासगो, सम्वेण पगारेण चुवाणो बत्तीकरगो । तत्थ इमे उदाहरणा___ कडे पोत्थे चित्ते ॥२-५६॥जया देवदत्तो खंदस्स वा रुदस्स वा पडिमं काउकामो तदणुरूवपमाणं कई पगरेति जारिसं तं कट्ठ पुरिमं २ सुमंचा, तं चेव कट्ठ जदा परसुमादितच्छितं भवति तदा णज्जति जहा एत्थ इत्थी वा पुरिसो वा कीरिहित्ति, एवं चेव कट्ठसमाणे सुत्ते जो जं सुत्तालावगनिष्फलं धात्वर्थमात्र तं चेव भासह सो भासओत्ति भन्नति । जदा तं चेव कट्ठ वासियोभणयमादीहि परिकम्मितं अंगपच्चंगसंठाणाणि चहुं निम्मवियाणि, एवं चेव तस्स मुत्तस्स जो दोहिं वा तिहिं वा चर्हि वा पगारहिं अस्थपयाणि विभासति सो विभासतोत्ति भन्नति । सोय चोद्दसपुच्ची अत्थे विभासिउँ समत्थो । उक्कोसतो विभासतो वत्तियं, जदा त चव अंगपच्चंगाणं द्रा णिण्णुण्णयरोमकूवदिट्ठिफलकमादीणि णिब्बानियाणि, एवं चेव जदा सन्वपज्जवेहि अत्थं भासति तदा वत्तीकरणे हवइ, सो या उक्कोसओ वनीकरगो केबली, केति पुण जेण तिहिं परिवाडीहि अणुओगो सुतो गहितो य सत्तहि वा सो बत्तीकरगो इति| ११५॥ भणंति । एवं ता कढे । पोत्थे पढम दम्मादि मिलिता, ते चेव बद्धा पमाणागिती कता भासा, अंगाणि जहिच्छिताणि चेचा
[127]