________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: ५५/१३४], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
श्री तंबकुट्टगसगासे उबलद्धं घणदेवएण कारितातोत्ति, रूसिता कुमारा, घणदेवगं मग्गति, जुद्धं दोहवि बलाणं संप्पलग्गं,31 आवश्यक हो ततो सागरचंदो देवो अंतरे ठाऊणं उवसामेति रोहिणिपरंपरगणादेण, पच्छा कमलामेला भगवती सगासे पञ्चइया ।
योगे उपादान
उदाहरनियुक्ती दि एचियं पसंगेण भणितं । एत्य सागरचंदस्स संबकुमारे कमलामेलाभिष्पायं सातस्स अणुतोगो अणणुओगो ५॥
जानि संबस्स साहसं-जंबवती भण्णति-किह पुत्तस्स कीलितं पेच्छेज्जामि, वासुदेवो भणति-किं तो अब्बारिहिहिं धरिसिज्जिहिसित्ति, ॥११॥ सा भणति-अवस्स पेच्छियव्वाणि, एवं होउनि, गोवी जाता, इतरो गोबो जातो, महियं पविकीया, इतरेण दिट्ठा गोची.
भणिता-एहि तक गेण्हामि, सा अणुगच्छति, गोवो मग्गेण, सो एग आविउत्थगं पविसति, सा भणति-णाहं पविसामि, किं तु मोल्लं देहि, तो एत्थं चेव ठितओ तक्कं गेण्हाहि, सो भणति-णवि, अवस्स पविसियव्वं, हत्थे लग्गो, एगत्थ गोबो लग्गो, जाहे ण तरति कडिङ ताहे तं मुतितुं हत्थाओ तेण समं लग्गो, पंचरं एगाए चेव हेल्लाए आविहितो, वासुदेवो जातो, इयरिंपि मायं पासति, ओगुद्धि काउं पलातो, बितिए दिवसे मड्डाए आणिज्जतो खीलगं घडेति, वासुदेवेण पुच्छितो-किं एवं घडेहि ?, सो भणति-जो पारियोसियं बोल्लं करेति तस्स मुहे कोट्टिज्जति, समोतारो ६। .
चेल्लणा सामि बंदित्ता बेयालियं माहमासे पविसति, पच्छा साहू दिह्रो पडिमापडिवनो, ताए रत्ति सुत्तियाए किहषि हत्थो ६ लंबिओ, जया सीतेण गहितो तदा चेतियं, पवेसितो, सव्वसरीरं सीतेणं गहीतं. ताए माणिर्य-स तपस्वी किं करोति?, पच्छा रना 8 चितितं-एयस्स कोऽपि संगारदिनओ, रुट्ठा, कल्लु पाओ अभयं भणति-सिग्धं अंतेपुरं पलीवेहि, सोवि गतो सामिणो मूलं, इतरणवि ॥११४॥ मुनहत्थिसाला पलीविता, सो गतुं सामि भणति-चल्लणा एगपत्ती अणेगपत्ती ?, सामिणा भणियं एगपत्ती, ताहे मा रझिहितित्ति
ॐॐEASRAS
दीप अनुक्रम
१२-४२४२
[126]