________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ५०/१३३], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
वच्छगगोणी०॥२-५०॥गोदोहओ जो पाडलाए बच्छओ तं बहुलाए मुयति बाहुलगं वा पाडलाए,एवं वितहकरणं अणणुओगो, IKIयोगाय:
न्यानुजया जं जाए तं ताए मुयइ तया तहाकरण भवति अणुओगो, तस्य चार्थस्य प्रसिद्धिर्भवति, एवमिहापि जब जीवदव्वलक्षणेणं अजीवं आवश्यक परूबेति तो अणणुयोगो भवति, तेण विसंवदंतेणं अत्थो बिसंवदति, अत्थेण विसंवयंतेणे चरणं, चरणविणासे मोक्खाभावो, मोक्खाउपोद्घातभावे दिक्खा निरत्थिया । वितिए पसत्थे समोतारो, एवं सब्वत्थ भाणियब्वं । खेत्तेवि छभेदा. खेत्तस्स जैबुद्दीवस्स खेत्ताण दीवनियुक्ती हा
सागरपबत्ती खत्तेण जहा जंबुद्दीवं पत्थर्य काऊण अलोके पकिखप्पति पुढवीजीवा, खेचेहि अड्डाइज्जेहिं दीवसमुद्देहि, बहुहिं वा
पत्थयं काऊण जीवादिवियालणा कीरति, खत्तमि भरहे अन्नत्थ वा जत्थ अणुतोगो कहिज्जति, खत्तेसु पंचम भरहेसु पंचसु एरवएसु ॥१०९४ामावादमा
पंचसु महाविदेहेसु । तत्थ खेत्तओ अणुतोगये दिटुंदो खुज्जाए-सातवाहणो राया, भरुयच्छे नहवाहणं रोहेति, एवं कालो जाति, ४ वरिसारते य सणगर बच्चति, अन्नदा तेण रोहएण गतल्लएणं अत्थाणीमंडवियाए णिच्छूटं, पडिग्गहधारी खुज्जा, सा चिंतति|एस अपरिभोगो, नूणं राया जाइतुकामो, तीसे य जाणसालिओ राउलओ परिजितओ, तस्स सिट्ठ, सो पए जाणगाई पमज्जितो | पयध्यिाणि य, तं दळूण सेसएणवि लोयेण पयट्टिताई, राया य रहस्सियगं पधाइतो जाव लोगो पए पुरतो गतल्लओ दिट्ठो, राया। चिंतेइ-ण मए कस्सति कहितं, कओ नायं, परंपरएणं जाव सुज्जति, खुज्जा पुच्छिता, ताए लहेच अक्खायं ।। अत्थ खुज्जाए|
अपरिभोग खत्तं जातंति पनवयंतीए अणुओगो । अन्नहा पुण अणणुतोगो, एवं समोयारो। .. ISI कालस्सवि छ भेदा, कालस्स जहा समयस्स पट्टसाडिवादिट्टतेणं, कालाण जहा ओसप्पिणीए छबिहो कालो परूविज्जति, 6 कालेण अशुओगो, जहा बाउकाइयाणं वेउन्चियसरीरा ए पलिओषमस्स संखेज्जतिभागमेत्तेणं कालेणं अवहीरति, कालेहिं इमीसे थे |
दीप अनुक्रम
KARACHERS
-9644
[121]