________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
भाष्यं [-]
अध्ययनं [-]
मूलं [- / गाथा-], निर्युक्ति: ४८/१२८],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूणी उपोद्घात
नियुक्ती
॥१०८॥
सुत्तमिति, तदेव हि विवेचितं समुत्फुल्लकमलकल्पं अत्थ इति, स च सूत्राभिप्रायः, एतेसिं तिण्डं एक्केक्कस्स गामा एगट्टिया पंच, तत्थ पवयणस्स इमे सुयधम्मोत्ति वा तित्यति वा मग्गोत्ति वा पावणीत वा पत्रयांति वा एगट्ठा, सुत्तस्स इमे सुतंति वा संतति वा गंथांति वा पाढोति वा सत्यंति वा एगड्डा, अत्थस्स इमे- अणुयोगोति वा नियोगोत्ति वा भासति वा विभासित्ति वा वत्तियंति वा एगट्ठा। पवयणएगट्ठिता गता । इयाणिं विभागो, सो य सव्वत्थ विसयविभागादिणा पगारेण विभासिअम्वो, एत्थ पुण एगडितविभागं किंचि दरिसेतित्ति ।। अणुओगस्स सत्तविहं निक्खेवं भणति-
नाम उवणा० || २४९ || णामठवणाओ गताओ. जाणगभवियसरीरखतिरित्ता दव्वस्स वा दब्याण वा दव्वेण वा दब्बेहिं वा | दव्वंमि वा दब्येसु वा अणुयोगो दब्बाणुयोगो, दव्वंस्स जहा जीवदध्वस्स अजीवदव्यस्स वा, जीवदव्यस्स चउब्विहो-दबतो खेचतो कालतो भावतो, दव्यतो एगं जीवदव्वं खेचतों असंखेज्जपएसो गाढं कालतो अणादीए अपज्जवसिते भावतो अनंता नाणपज्जवा दंसण० चरित० अगुरुल हुयपंज्जवा य एवमादि। अजीवदव्वस्सवि, किं पुण अजीबदव्वं १, परमाणू तस्स चउच्चिहो दब्बओ ४, दव्वतो एगदव्वं खेतओ एगपदसोगाढं कालतो जहनेणं एवं समयं उक्कोसेण असंखेज्जं काले भावतो एगवभे एगगंधे एगरसे दुफामे दय्वाणं अनुतोगो जीवदव्वाण य अजीवदव्वाण य, जीवदन्वाण जधा कतिविहाणं भंते! जीवपज्जवा पत्ता ? कतिविहा णं भंते ! अजीब पज्जवा पण्णचा ?, दव्वेण अणुतोगो, जहा- कोति पलेवेण वा एगेण वा अक्खेणं, दव्वेि जहा बहूहिं अहि, दबंमि जहा फलए वा एगंमि वा वत्थे, दव्वेसु जहा बहुसु कप्पेसु वा फलएसु वा तत्थ दव्वस्त अणुतोगो य अणणुतोगो य, तत्थ इमं निदरिसणं
अथ अनुयोगस्य नामादि सप्त निक्षेपाः वर्णयते
[120]
४ यवचनाद्येकार्थिकानि अनुयोगभेदाः
॥१०८॥