________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - गाथा-], नियुक्ति: ४४/१२३], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
दीप अनुक्रम
केवलज्ञान है सेसं तरति, एवं सो अणेगभवसथितं कम्म सविऊण ताहे मुहुत्तमंतरं आसत्थो, एत्थंतरा जाब अच्छति ताव नियंठो लन्मति जाच आवश्यक दोहिं समएहि सेसेहिं केवलणाणमुप्पज्जिस्सतित्ति ताहे जो एगो समतो तत्थ निदं पयलं च खवेति, जो चरिमसमतो तत्थ II चूर्णी पंचविहं णाणावरणिज्ज चउचिई दसणावरणिज्ज पंचविहं अंतराइयं एयाओ चोइस य कम्मपगडीओ जुगर्व खवेत्ता अणतं केवलउपाघातात माणदंसणं उप्पाडेति । अन्न भणंति-जत्य निद पयलं च सवेति, तत्थ नामस्म इमाओ पगडीओ खबेति, तंजहा-देवगति देवाणुपुच्ची नियुक्ती
किउम्बिदुगं पढमवज्जाई पंच संघयणाई अभतरवज्जाई पंच संठाणाई आहारगं तित्थगरनाम जदि अतित्थगरो, एत्थ गाहा ॥१०७॥ I बीसमिऊण.॥२-४५॥ चरिमे णाणा०॥ २.४६ ।। गतत्थाओ, एवं सो उप्पण्याणाणदंसणधरी जाती।सभिन्न पासतो।
॥२-४७॥ समस्तं भिन्नं सं एकीभावे वा सत्तामंगीकृत्यकजीवाजीवादिभावण भिन सभिन्न, अहवा दब्बपज्जायभावेण भिवं संमिश्र, ४ सम्बग्मिन्नं वा बन्झम्भतरतो वा भिनं, अहवा संभिन्नभिति जीवादिदव्यं गृहीत, लोगमलोगं चति खेतं, सब्बतो इति भावाण गद्दणं,
सव्यपगारेण सर्वतः, सबै यात्किचिदित्यर्थः, भूतं भव्यं भविस्सं चति कालस्स गहणं, न च द्रव्यादिभ्यो भूतादिकालाविशेषेभ्यो। अन्य शेयमस्ति यदुपलभ्यतीत, ते नरिथ जं एवं पासतो न पासतित्तिा एवं निज्जुसिसमुत्थाणपसंगतो जदिद सुत्तं यतोऽयमिति,
जहा वा एतस्स पविती यदादि यत्पर्यवसानं एवमादि तवनियमणाणरुक्खारोहणादारम्भ जाब भूतं भव्वं भविस्सं चेत्यनेन ४ मामणित । एवं पत्रयणउष्पत्ती विभासिता व भवतित्ति । इयाणि पबयणएगट्ठियादि विभासियव्यं । अतो एस्थगा चिरतणदारगाहाट
॥१०७॥ जिणपवयणुप्पत्ती०॥२-४८।। तत्थ जिणपश्यणुप्पत्ती मणिता, तस्स पुण पवयणस्स इमाणि एगद्वियाणि तिनि, तंजहापवयणति वा सुतंति या अस्थोत्ति या, तरथ सामनेण य सुयनाणमंगीकाऊण पवयणमिति बबादिस्सति, नधा अवित्रतमत्थता पकलकप्पं ५
[119]