________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - गाथा-], नियुक्ति: ५०/१३३], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सुत्रांक
दीप अनुक्रम
श्री मते रयणप्पमाए पुढवीए नेरइया केवश्कालेण अवहीरति !, ते णं असंखेज्जा असंखेज्जाहिं उस्सप्पिणिजोसप्पिणीहिं अबहीरकि अनुयोग आवश्यक कालंमि अणुजीगों वितियाएं पोरुसीए, कालेसु जहा ओसप्पिणीए तिसु कालेसु उस्सप्पिणीए दोमु । एत्य उदाहरणे
यंदा चूणों
एगो साहू पादोसियं परिपट्टतो रहसेणं कालं ण जाणति, सम्मदिडिगा य देवता तस्स हियट्ठाए संबोहयति मिच्छादिविगाए उपोद्घात
मएण, तक्कं विकेइ महता सदेणं, पुणो पुणो तीसे कबारोडग असहमाणो भणति-अहो तकलत्ति, जहा तुम्भं सज्झायवेला, नियुक्तो
उवउत्तो मिच्छामि दुकडंति, देवताए अणुसासितो मा वितिय, मा च्छलिहिसित्ति । तस्स अकाले सज्झायतस्स अणणुओगो, ॥११०॥
देवताए कालवेलं साहतीए अणुओगो। वयणस्स छ भेदा-वयणस्स०, एगस्स बयणस्स जणवयादिस्स, वयणाणं सोलसण्डंपि, घयणेणं
अद्धमागहेणं, वयणेहि अहारसहि देसीभासाहिं, अहवा एयस्स कहेहित्ति कहहिं भाणितो, बयणमि खतोवसमिते, वयणेसु पत्थि, & सबदेसीमासासु वा पवनति अणुओगो, अहवा सच्चे य असच्चामोसे य, एस्थ उदाहरण
बहिरउल्लावो गामिल्लओ य, बहिरो हलं बाहेति, पंथं पुच्छितो भणइ-धरजाइगा मज्ज्ञ वइल्ला, मज्जाए से भक्तं आणीतं, तीसे 3 कहेति जहा बइल्ला सिंगिता, सा-भणति-लोणित वा अलोणितं वा माताए ते रद्धय, सा सासूए कहेति, सा भणति-धूलं वावरई वाटू
थेरस्स पुत्तं होहिति, थेरं सदाति, थेरो भणति-पीतु जीएणं एगपि तिले ण खामि, एस्थ तेसिं तं वयणं अबहा कहताणं अणणु ।मामेछल्लए एगो भग्गकूलपृत्तओ, सो मुतो, तस्स महिला णगरे दुल्लभ तणकट्ठपत्तन्तिकाऊर्ण गामं गता, पुणे से डहरतो, सो बडितो मातं .
॥११॥ पुच्छति कहिं मम पिता , ताए सिट्ठ जहा मतेल्लओ, का पुण तस्स वित्ती, सेविताइतो, अर्हषि सेवामि, तुर्म तं ण जाणसि, किह सेविज्जति', विणीतेहिं, जागरं विणय ण जाणसि, किह णगरे विणओ, पीओ सबहिं होज्जाहि, अई णीये बंदिस्सामि-10
[122]