________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1 निर्युक्ति: ३६/११५], भाष्यं [-]
अध्ययनं [-]
मूलं [- / गाथा-],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां उपोद्घात
निर्युक्तौ
॥१०४॥
***%%
कहं उवसामेति १, भन्नति - पत्थेहि मनवचिकायजोगेहिं, जहा अम्भी विज्झायसरिसो हेट्ठा अच्छति सावसेसो एवं उवसामओ कम्मं उपसामेति, जहा वा जलं कयगफलादीहि णिसंतमलं पसंतं भवति तं च तहेब अच्छति, जहा खंभो अंजणामयो जदि वेढिउं मूले पलवितो अग्गए ठाति एवं उवसामओऽवि । तत्थ इमा दारगाहा-
अस० ॥ २३७ ॥ उदसामगसेढिपचओ नियमा संजओ, खवगसेढीए पुण संजतो वा असंजतो वा संजनासंजतो वा, एवं सो पसस्थेसु अज्झवसाणद्वाणे वट्टमाणो विसुज्झमाणो अनंता शुत्रंधिकोह माणमायालोभे जुगवं उवसामेति, ताहे सम्मदंसणं | भिच्छादंसणं सम्मामिच्छादंसणं तिविहं जुगवं उवसामेति, ताहे णपुंसगवेदं उवसामेति, ताहे इत्थविदं उवसामेति, पच्छा हासरतिअरतिभयसोमदुगुच्छति एते छकम्मंसे जुगवं उवसामेति, पच्छा पुरिसवेदं उवसामेति, एवं ता पुरिसे, इत्थीवि एवमेव, णवरं सव्वपच्छा इत्थिवेदं, एवं नपुंसओऽवि, णवरं पच्छा पुंसगवेदं, पच्छा दो दो एगंतरिते अप्पच्चक्खाणकसायं कोई पच्चक्खाणावरणं च कोहं दोवि जुगवं उवसमिति, ताहे संजलणं कोहं उवसामेति, पच्छा अपच्चवखाणमाणपच्चक्खाणावरणमाया दोवि जुगवं पच्छा संजलगमाणं उवसामेति, पच्छा अपच्चक्खाणपंच्चक्खाणावरणमायाओ दोचि जुगवं उबसामेति, ताहे संजलणमायं उवसामेति, पच्छा अपच्चक्खाणं पञ्चक्खाणावरणं च लोभ दोषि जुगवं उवसामेति, जो संजलणलोभो तं संखेज्जाई खंडाई करेति, पच्छा उवसामेति, पढमिल्लुगं च भाग उपसमितो एत्थ बादरपरागो उवसामय लब्भति, जं तं संखज्जतिमं खंडं तं असंखज्जभागे करेति, पढमं च पवेदितो ताहे सुहुमसंपरागो उवसामओ लब्भति, समय समय खंड एकैकं उवसामिति । तत्थिमा गाथा विभासियब्वा
अत्र 'उपशम-श्रेणि एवं क्षपक श्रेणि वर्णयते
[116]
उपशमश्रेणिः
॥१०४॥