________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - गाथा-], नियुक्ति: ३३/११२], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
पंच
प्रत
सत्राक
दीप अनुक्रम
एत्य सीसी आह-जति णाम तसि कासाच कसायाणं उदए चरित्तस्स लाभो चेव ण भवति, केसिंचि पुण लद्धमवि अतियरति
पवियति चा, ता साह कास पुण कसायाणं कतिविहाणं कम्मि परिणाम बढमाणाणं चरित्तलमो ? कह वा सो परिणामो ? तेसिंचारिस आवश्यकता केवयिया य मेदा चरित्तस्सी, के य ते इति ?, भन्नतिउपोद्घा बारस० ॥२-३४|| सामाइयत्य० ॥ २.३५ ।। तत्तो य० ॥ २-३६ ।। एत्थ सम्मत्तसामाइयस्सावरणे जे मणिता चत्वारि नियुक्ती
कसाया ते बज्जितु जे सेसा चरिताबरणा बारसविहा कसाया ते जदा खायता उपसामिता वा, वासहा खतोवसमतोऽवणीया बद्दति ॥१३॥
तदा चरित्तलंभी लब्भति, लब्भतित्ति वा दीसतिमि वा पचायतित्ति वा एगट्ठा, अमे पुण खतावसमे संजलणबज्जा बारस मभति। आह-कह पुण सो खयादिपरिणामो तसि इति ?, भन्नति-जोगहिति, भौगोत्ति वा वीरियंति वा सामत्थंति वा परकमति वा | उच्छाहोनि एगट्ठा, अणेगभेदो जोगोत्ति बहुवयणं, तस्स पुण चरित्तस्म सामन्नणं विससा-भेदा इमे पंच । ते चैव दरिसिज्जति सामाइयं इतिरिय आवकहियं च, इत्तिरियं जो छेदोबट्ठाणियाणं महो, तस्स इतिौरयसामाइयं, आवकहियं मज्झिमातिस्थगराण, एत्थ चरितपंचगे पढ़मं, छेदोवट्ठावणियं णाम सामाइयमित्तिरियं छत्तण उबट्ठाविज्जतिरी छदोबट्ठाबणिय, बीयं लभातचि बीयं, परिहारबिसुद्धीओ नाम जो पंचमहब्बतियं विसुद्धं परिहरति सा परिहारविसुद्धाओ, सुहमो अस्य रागः मुहमसंपरागः । तत्तो-अणंतरं अहफ्खायं णाम अकसायं, किह पुण अकसायं तु चरित्नं १. सव्येहिदि जिणवरेहिं पनत्त । एते पंच विसेसा । गता ।। इयाणि वारसविहे कसाए सबिए उपसामिए खतोवसमिते वा भणितं, तत्थ खतोवसमो पुन्बदरिसितो । उक्समणं ताव १० भन्नति अप्पतरंति काउं, अहना खबगस्स उचसामणा ण भवति, तेण पुच्वं उपसामणा पच्छा खवणा, अहबा पछाणुपुथ्वीए, ते |
[115]