________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - गाथा-], नियुक्ति: २९/१०८], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
18
प्रत सत्रांक
पढमिल्लुगाण उदए जीवो संजोयणाकसायाणं ॥२-२९॥ जैवेलं तेसि उदए भवति ताहे भवसिद्धियाविण लभंति, कषायोदयआवश्यकता किमंग पुण अभविया, तहा अविसदा तस्सहचरितं णाणलंभमवि ण लभंति ।।
पात वितियकसायाणुदए अप्पच्चक्रवाणणामधेज्जाणं । सम्मदसणलंभाविभासेज्जा। विरताविरतिण तु लभंति ॥२-३०॥ नियुक्ती
अप्पमवि एत्थ पच्चक्खाणं ण तु लभंति तेण अप्पच्चस्खाणकसाया । ॥१०॥ ततियकसायाणुदए पच्चक्रवाणावरणणामधेज्जाणं । देसकदेसविरतिं तिहेव।।चरित्तलंभं ण तु लभंति ॥ २-३१ ॥
जे मूलगुणपच्चक्खाणं सब्वेसि मूलं गुणाणं तं केवलं पडिपुनं आवरेतित्ति तेण पच्चक्खाणावरणा॥ आइ-किं पुण पढमबीयततीयकसायाण उदए सम्मत्तदेसविरतीसबविरतीओ न तु लभंतित्तिा, भन्नति-इह य सम्मत्तादयो मूलगुणा, एते य पढमिल्लुगादयोडू कसाया मूलगुणघातिणो, ण य मूलगुणघातीणं कसायाणुदए मूलगुणाणं लभ, 'ण लभति मूलगुणघातिणो उदये' ति, जदा पुण | संजलणाणं उदयो भवति ताहे इतरचरित्तलंभ विभासज्जा, अहक्खायं पुण ण लभंति, तदभाव उ तेपि लभंतित्ति, सीसो आह-मा द भवतु मूलगुणाणं लंभो मूलगुणपातीण उदए, जदा पुण ते लद्धा तदा कह अतियरति पडिवतति वा इति ?, भनाइ
सब्वेवि य० ॥२-३३॥ सम्वविय छदपजंतपायच्छित्तसोझा अतियारान्ति वा अविसोहीनि वा एगट्ठा, संजलणतीति | संजलणा, जहा इंधणं लभित्ता अग्गी उज्जलति एवं तेऽवि अणेसणादीहिं उज्जलंति, तुसदा जो गुणो जहा अतियरति तं जहा-18
१०२॥ संभवं विभासियचं, जया पुण मंजलणवज्जाणं बारसण्ह कसायाणं उदयो भवति तदा मूलच्छेज्जं भवति, किं च मूलं?, सम्म, | पुणसद्दा अण्णेसिपि गुणाणं जेमि उदए मूलछेज्ज भवति तं विभासियध्वं, मलच्छेज्जति वा मूलगुणपडिवाओत्ति वा एगट्ठा इति ।
दीप अनुक्रम
[114]