________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - /गाथा-], नियुक्ति: २७/१०६], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
दीप अनुक्रम
श्री_ अणुवदेसातो बेति?, भन्नति-जहिह कोति पहप-भट्ठा परिब्भनंतो सयमेव पंथं लभति, कादि परोपदेसातो कोयि तु ण चव लभति, सम्यक्त्वआवश्यक | एवं अच्चंतपणहसप्पथी जीवो संसाराडविमर्नुपतन् कोपि गठिट्ठाणमतिकमिऊण तदावराणिजाणं कम्माणं खतोबसमोवसमखएण
लामे
INउपदेशा| सयं चेव सम्मदसणादि णिवाणपट्टणपंथं लभति, कोदी परोपदेसातो, कोती पुण ण लमति चेव, जहावा कोती जरो सयमेवापति, दि पालकोती भेसज्जावतोगाओ, कोती पुण नवापति, एवं मिच्छचादिमहज्जरोपि कोती सयमेवापति, कोयो अरहदादिवयणभेसज्जो-* नियुक्ती ली
वओगाओ, कांती पुण नैवाति, तदावरणिज्जाणं कम्माणं खतोचसमे पुण कोदवदितो विभासियब्बो, उसमे जलदिईतो, खए। ॥१०॥ यथदिवत इति । लाभक्कमो पुण एवं जे अभविता सो तं गंटिं ण समत्था मिदितुं तेण गठियसतो, गंठीए वा सत्तो२, तत्थ पुण IN अंतरे इडिबिसेस दट्टण तित्थगराणं अणगाराणं वा ताहे पध्वयति, तम्मूलागं देवलोग गच्छति । जो भविओ तस्स तमि काले
जति कोति संबोहेज्ज अहया कोति सयं चैव संबुज्झति तस्स एत्थ सुयसामाइयस्स भो भवति, ताहे संखज्जाई सागरोवमाई ६ गंतूणं सम्मत्तसामाइयलंभो, ताहे अबाणिवि संखेज्जाणि सागरोवमाणि गंतूर्ण चरिचाचरित्तसामाइयलंभा, एवं संखेज्जेसु चरित | उवसमगसढी खवगसेढी इति. ___सम्मत्तसामाइयस्स आवरणे इमे चत्तारि कसाया--अणताणुबंधी कोहमाणमायालोभा, एते पढमिल्लुगतिवि भमंति, संजोयगाकसायत्तिवि भन्नंति, सुत्तक्कमपामना पढमिल्खगा भन्नति, जम्हा बहूर्हि नेरइयतिरिक्खजाणियमणूसदेवभवग्गहणेहि संजोएंति 31 ॥१०॥ तम्हा संजोयणाकसायत्तिवि भन्नति ।
अत्र सम्यक्त्व-लाभे चारित्र-लाभस्य निर्देश:
[113]