________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - गाथा-], नियुक्ति: २७/१०६], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत सूत्रांक
नियुको
%
%
दीप अनुक्रम
18 वितिसंवर्धकः, तक्करवरुद्धो पबलरागदासोदयो गठियसत्तो, इट्ठदेसाणुप्पयातो सम्मदसणपुरप्रापी, एत्थ य पुरिसत्तयसभाव-मिथ्यादृष्टेआवश्यक
|गमणोवमितमाचं गठिदेसपावर्ग अहापवित्तिकरणं, सिग्घतरगामिभावेणोबमितमपुब्बकरणं, इहपुरपावगगतिउबममणियद्रिकरणंति, रपि । चूणी
एत्थ य जाब गंठिट्ठाणं ताव अहापवत्तं, गठिट्ठाणमतिक्कामतो अपुच्वकरणं, सम्मदसणलाभाभिमुहस्स अणियट्टिकरणंति बहपचयः उपाद्घात
आहउक्तं सच्चस्सव संसारिणो सजोगतया पतिसमय कम्मस्स उवचओ अवचयो य, असंजयस्स पुण बहुयतरस्स चओ अप्पतरस्साहू
अवचओ, जओऽभिहितं-'पल्ले महतिमहल्ले कुंभं पक्खिवति सोहए णालि । अस्संजए अविरए बहु बंधइ, णिज्जरे थोत्रं ॥१॥ ॥१०॥ पल्ले महातमहल्ले कुंभ सोहयात पक्खिवति णालिं | जे संजते पमत्ते बहु निज्जरे, बंधए थोच ।। २॥ पल्ले महतिमहल्ले कुंभ
सोहयति पक्खिवे ण किंचि । जे संजते अप्पमत्ते बहु निज्जर बंधइ ण किंचि ॥ ३॥” एवं च कहमसंजतो मिच्छादिट्ठी एत्तियाए अवणेता भविस्सति !, जतो एयस्स गठिदेसमाप्तिरिति, भन्नति
पाओवित्ती एसा जमसंजयस्स बहुतरस्सोवचयो अप्पतरस्स वाऽवचयो, बंधणिज्जरणाओ पुण मिच्छद्दिष्ट्रीणपि विचित्ताओ, |कस्सति कहंचिदिति, तम्हा जहा.जो अतिमहति धनपल्ले अप्पतरं पक्खिवेज्जा बहुतरं च अवणेज्जा तस्स एवं कालंतरेण उपक्खीयते धान्यं, एवमणाभोगता जोयो बहुं बहुतरं च खवयंतो गठिदेसं पावति अहापवत्तिकरणणेति ।। आह--कहं पुण अणाभागतो तेण अहापवत्तकरणेण कम्मरासी खवितो, तत्थ दिईतो-गिरिणइपत्थरेहिं, जहा तेसि णो एवं उप्पज्जति सना तिव्वा | जहा अम्ह बट्टा वा तंसा वा होमो, तेसि वा अमेसि पत्थराणं णो एवं उप्पज्जति जहा एते पत्थरा बट्टा तंसा वा होन्तु, एवं ते घोलणाविसोहीए तं कम्मरासिं खति जहा बाबतीणो पासाणो ।। आह-किं पुण सो सम्मदसणादि उवदेसतो चेव लभति उत |
॥१०॥
%
%
e
[112]