________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - गाथा-], नियुक्ति: २७/१०६], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
HEIGE
दीप अनुक्रम
श्री परिस्समादिभिः अतीव दुल्लभी, आह-जा सा सेसा ठिती कम्माणं सा जति विणा सामायितेण खविता एवं सेसावि किन्न खविति आवश्यक तेण विहिणा, भभति-सो किर तत्थ बिसेसेण परिश्राम्यति, महासंगामसीसगतो विव जोहो महासमुहतारीब परिश्रांतारोहणवत् ।
चूर्णी चित्तविधातादिविघ्नबहुलबासी भवति, महाविद्यासाधकबत् , एत्थ अतीव परिस्सम मन्नति रोगबोसोदएणं, तमिदाणि कई उपोद्घाखवेति ? । जे तं कर्म उवसामेति ते जीवा दुविहा- भक्यिा अमविया य, जे भविधा ते तं गंठी कीव समतिच्छति, केवि ततो
चेव पंडिणियत्तति, जे अभविया ते नियमा ततो चेव पडिणियति, जहा को दढतो ? पिपीलियाओ मिला ओद्धाइयाओ समा॥ ५९॥ १९दणीओ एर्ग खाणुयं विलग्गति, तत्थ जासिं पक्खा अस्थि ता उडेति, जासिं नत्थि ता ततो व पडिणियत्तति, एवं तेसिं भबियाण
सा लद्धी, अभवियाण णस्थि, तेहिं पुण जीवेहि कह कम्मोचसमो कतो', भनति| संसारत्थाणं जीवाण तिविहं करणं भवति, तंजहा- अहापवत्तिकरणं अपुवकरणं अणियट्टिकरणं, तिविहे च करणे इमो दिईतो, जहा तिनि पुरिसा विगालसमयंसि गामातो गामं पत्थिता. तत्थ य अहिं भणिय, जहा-एत्थं भयं, पच्छा ते भर्णतिसमत्था अम्हे तेणाणं पलाइतुति, एवं ते वञ्चिति ताए चेव अहापवत्तीए गतीए, जहा सरी अत्थमभिलसति
तहा वहा अपुच्वं गति उप्पाडेंति, जाहे पुण तं देस पत्ता जत्थ तं भयं ताहे उभयतो पासं पंथस्स दुवे पुरिसा असिहत्थगता Kजमगसमग पाउन्भूया, तत्थ एगो पुरिसो ते आवतमाणे पासिता भीओ पडिनियचो, एगो चावलसमत्थो माणं घेष्पिस्सामिति
तहेव तेसि पलातो, ण य तेहिं तिमो ओलम्गितुं, एगो तत्थेव ठितो बद्धो, एवमिहाडवी संसारा पुरिसत्यावमा तियिहा संसा-म' रिलो पंथो कम्मद्विती बहुता भयस्थाणं गांठदेसो तक्करा रागदोसा, पतीवगामी गठिदेसमासादेछण पुणो आणि परिणामो कम्म
AU९९१
[111]