________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H, मूलं - /गाथा-], नियुक्ति: १८/१०४], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
श्री राणोकसायनवगस्स य यथासंभवोदये इति । चरित्ताचरितं पुण खओवसमिते घेव, कसायट्ठगोदयक्खए सवसमे य, पच्चक्खाण-18 कमस्थितिव्यका कसायसंजलणचक्कदेसपातिफागोदये जोकसायणवगस जहासंभवोदये य इति । जैमि भावे गाणादाण भर्वति एतं भाणत, हा विचारः चूर्णी जहा एतेसिं लाभो ण भवति तं भवति
शेषक्षये अट्टहं० ॥ २-२६ ।। किह पुण अट्ठण्डं पगडीणं उकोसहिती भवति', एत्थ ताव सव्वासि पगडीण उकोसद्विती माणि- गुणानामानियुक्ती कायचा, जया मोहणिज्जस्स कम्मस्स उकोसिया ठिती भवति तदा आउगबज्जाणं छह कम्मपगडीणं उकोसिया ठिती भवति,
वश्यकता ९८॥
आउगस्स उकोसा वा अजहन्नुकोसा वा ठिती भवति, जदा आउयमोहबज्जाणं उकोसिया ठिती भवति तदा आउयमोहणिज्जाणं उकोसा वा अजहण्णमणुकोसा वा, जया आउकोसा तया सेसाणं उकोसा वा अजहन्नुकोसा बा, एवं उकोसद्वितीए है अट्ठण्ड कम्मपगडीणं बट्टमाणो जीवो चउण्ह सामाइयाणं एगतरमवि ण लभति, कह पुण ताई चउरो ?, तंजहा- सम्मत्तसामाइयं
सुयसामाइयं चरित्तसामाइयं चरिचाचरित्तसामाइयं च । अपिशब्दात् मत्यादि च न लभतीति ॥ इयाणि जहा एतेसिं लामो भवति तं भन्नति
सत्तण्डं पगडीणं अभितर०॥ २-२७ ।। आउययज्जाणं सत्तहँ कम्मपगडोण उकोसद्वितीओ जदा खवियाओ भवति, अवसेसा एकेका कोडाकोडी भवति, तीसे य कोडाकोए पलिओवमस्स असंखेज्जइभागं पविट्ठो भवति, एत्थ किल गंठी पाउम्भवइ, गंठी णाम जहा इह रज्जए दाभविसेसस्स वा घणो अतिगूढो रूढो दुम्माओ दुन्भेदो य गंठी भवति, एवमेव आत्मनः ॥९८॥ कम्मविसेसपच्चतो अतिरागदोसपरिणामो गठीत्ति क्वादिस्सति, तमि भिजे सम्मत्तादिलाभो भवति, तन्भेदो य मोविघात
दीप अनुक्रम
अत्र नियुक्ति [२-२७] मध्ये सम्यक्त्व-लाभ: निर्दिष्ट्यते
[110]