SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - गाथा-], नियुक्ति: [१७/१०३], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 प्रत HEIGE उपोद्घात सुभेसु पवचति असुभेसु णिवत्तति, तवेण पुन्वसंचितं सोहेति, संजमेण ण ण बंधति, तो अकम्मीभूतो मोक्खसुई अणुभवति । जानादेर्भाआवश्यक एत्थ तवसंजमग्गहणं किरिया तबसंजमनियत्तत्तिकाउं, सम्मदसणं पुण णाणग्गहणेण गहितंति न पृथग् उक्तं । एवं णाण- वेष्वतार: चूर्णी दसणचरणाण समाओगे सति मोक्खे ख्यापिते सीसो आह-जदि एवं ता साह-भगवं ! कमि पुण भावे ताणि णाणादीणि GH. भवति ?. कहं वा एतेसि अलाभो ? को वा लाभक्खमो? कस्स वा किमावरणं ? कई वा कस्स वा आवरणकखतोबसमो? कहा नियुक्तो वा उबसमो खयो चा? इति, एत्थ आयरिया भणति॥१७॥ भावे ग्वमोवसमिते॥२-१८॥ खोबसमितो णाम तस्स तस्स कम्मस्य सब्बघातिफहगाणं उदयक्खयात् , तेषामेव सदुप |शमात् देशघातिफडगाणं उदयात् खतोचसमितो भावो भवति, तमि दुवालसंगपि होति सुयणाणं, दुवालसंगरगहणणं सब्बं सुयनाणं गहितं, अपिसद्देण मतिओहिमणपज्जवनाणाणिवि, केवलणाणं पुण खातिए भावे इति । आह- केवलियणाणलंभो णमत्थ खए कसायाणंति सबकसायाणं जाव खतो ण संजातो णाणावरणदसणावरणअंतराइयाण य ण ताव केवलणाणलंभो भवतित्ति, एत्थ पुण कसायाणं चेव गहणं, कसायक्खया अतोमुत्तण नियमा सेसपातिकम्मक्खय इति । एवं गाणं ताव किंपि खओवसमिते। भावे किंपि खाइएत्ति भणितं, सम्मत्तचरिचाणि पुण खतोबसमिते वा उपसमिते का खातिए वा ?, तत्थ सम्पदसणं दसणमोहस्स | खओवसमे चा उयसमे वा खए या भवति. दंसणमोहस्स खतोवसमेण अणंताणुबंधिअणुदए मिच्छत्तस्स सबघातिफहगाण उदय क्खते तेषामेव सदुबसमे सम्मत्तमोहणीयस्स उदये इति । उवसमखया पुण उवरि भनिहिति । चरित्तपि चरित्तमोहस्स खतोवसमे | ॥९७।। तिचा उबसमे या खए, बा, चरितमोहखतावसमे णाम बारसकसायोदयखये सवसमे य, संजलणचउकअनतरदेसघातिफहगोदए ***************** दीप अनुक्रम ** [109]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy