SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं , मूलं - /गाथा-], नियुक्ति: [१५/१०१], भाष्यं H पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 श्री प्रत सत्राक नियुक्ती दीप अनुक्रम हतं णाणं ॥२-१५।। जहा कियाहीणं णाण हत एवं हया अनाणयो किया । एत्थ दिट्टतो-एगमि महाणगरदाहे अंधलग- 1बान क्रिया आवश्यक पंगुलगा दो अणाहा, णगरजणे जलणसममुग्मंतलोयणे पलायमाणे पंगुलओ गमणकिरियाऽभावातो जाणतोऽवि पलायणमग्गं कमागतेण चूणों I *अग्गिणा दड्डो, अंघोवि गमणकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणतेण गंतु अगणिमरियाए खाणीए पडिऊण दडो । प्पूण एवं गाणी किरियारहितो ण कम्मग्गिणो पलाइतुं समत्थो, इतरोऽपि णाणरहियत्तणओत्ति, तो खाई कहं फलसिद्धी', भन्नति संजोगसिद्धीए० ॥२-१६।। वृत्त, कंठं । णवरं दिढुंतो-एगंमि रने रायभएण णगराओ उज्वसिय लोगो ठितो, पुणोचि | ॥९६॥ धाडिभएण पवहणाणि उज्झिय पलाओ, तत्थ दुवे अणाहप्पाया अंधो पंगू य उज्झिता, लोगग्गिणा य वणवो लग्गो, ते य भीता, ४ा अंधो छुट्टकच्छो अग्गितेण पलायति, पंगुणा भणित-अंधा! मा इतो नास, गणु इतोप्येव अग्गी, सो आह-कतो पुण गच्छामि:, पंगू भणति-अहं मग्गदेसणासमत्थो पंगू, ता में खंधे करेहि जेण अहिकंटकजलणादिअवाए परिहरावेतो सुहं णगरं पावेमि, तेण तहत्ति | पडिबज्जितं, अणुद्वितं पंगुवयणं, गता य खेमेण दोवि णगरंति, एवं णाणकिरियाहिं सिद्धिपुरं पाविज्जतित्ति । एत्थ सीसो आह केण पुण पगारण णाणकिरियाहि मोक्खो साहिज्जतित्ति , अतो भवति# एवं-णाणं०॥ २-१७ ॥ दिद्रुतो-एगेण वणिएणं घरं गहित कयवरेण भग्गविभग्गं, तेण चिंतितं-ण एत्थ भग्गविभग्गे सुघं। बसिज्जति, सोहमि ण, अंधकारे य ण सकति सोहेतुं, ताहे पदीवं करेतिर कयवरं सोहेति, छिदविच्छिद्दााण पिहेति गुत्तकवाड च31 दाकरेति, पच्छा निरूविग्गं विसयसुहाणि अणुभवति, एवं घरत्थाणीओ जीवो कम्मं कज्जवरथाणीयं तवो पणियत्थाणीओ संजमो || जहा छिद्दपिहाणं, सव्वाणि आसवच्छिद्दाणि पिहितव्वाणि, जहा सो वणितो. तमि घरे सुई वसति एवं णाणेण सुभासुभाणि णातूण ORGARH [108]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy