________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [१५/१०१], भाष्यं H पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
सत्राक
नियुक्ती
दीप अनुक्रम
हतं णाणं ॥२-१५।। जहा कियाहीणं णाण हत एवं हया अनाणयो किया । एत्थ दिट्टतो-एगमि महाणगरदाहे अंधलग-
1बान क्रिया आवश्यक पंगुलगा दो अणाहा, णगरजणे जलणसममुग्मंतलोयणे पलायमाणे पंगुलओ गमणकिरियाऽभावातो जाणतोऽवि पलायणमग्गं कमागतेण चूणों I
*अग्गिणा दड्डो, अंघोवि गमणकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणतेण गंतु अगणिमरियाए खाणीए पडिऊण दडो । प्पूण एवं गाणी किरियारहितो ण कम्मग्गिणो पलाइतुं समत्थो, इतरोऽपि णाणरहियत्तणओत्ति, तो खाई कहं फलसिद्धी', भन्नति
संजोगसिद्धीए० ॥२-१६।। वृत्त, कंठं । णवरं दिढुंतो-एगंमि रने रायभएण णगराओ उज्वसिय लोगो ठितो, पुणोचि | ॥९६॥ धाडिभएण पवहणाणि उज्झिय पलाओ, तत्थ दुवे अणाहप्पाया अंधो पंगू य उज्झिता, लोगग्गिणा य वणवो लग्गो, ते य भीता,
४ा अंधो छुट्टकच्छो अग्गितेण पलायति, पंगुणा भणित-अंधा! मा इतो नास, गणु इतोप्येव अग्गी, सो आह-कतो पुण गच्छामि:, पंगू
भणति-अहं मग्गदेसणासमत्थो पंगू, ता में खंधे करेहि जेण अहिकंटकजलणादिअवाए परिहरावेतो सुहं णगरं पावेमि, तेण तहत्ति | पडिबज्जितं, अणुद्वितं पंगुवयणं, गता य खेमेण दोवि णगरंति, एवं णाणकिरियाहिं सिद्धिपुरं पाविज्जतित्ति । एत्थ सीसो आह
केण पुण पगारण णाणकिरियाहि मोक्खो साहिज्जतित्ति , अतो भवति# एवं-णाणं०॥ २-१७ ॥ दिद्रुतो-एगेण वणिएणं घरं गहित कयवरेण भग्गविभग्गं, तेण चिंतितं-ण एत्थ भग्गविभग्गे सुघं।
बसिज्जति, सोहमि ण, अंधकारे य ण सकति सोहेतुं, ताहे पदीवं करेतिर कयवरं सोहेति, छिदविच्छिद्दााण पिहेति गुत्तकवाड च31 दाकरेति, पच्छा निरूविग्गं विसयसुहाणि अणुभवति, एवं घरत्थाणीओ जीवो कम्मं कज्जवरथाणीयं तवो पणियत्थाणीओ संजमो ||
जहा छिद्दपिहाणं, सव्वाणि आसवच्छिद्दाणि पिहितव्वाणि, जहा सो वणितो. तमि घरे सुई वसति एवं णाणेण सुभासुभाणि णातूण
ORGARH
[108]