________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1 निर्युक्ति: [११/९६]. भाष्यं [-]
अध्ययनं [-]
मूलं [- / गाथा-],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णौ उपोद्घात नियुक्ती
।। ९५ ।।
कहमवि पडलरंघमासादिऊण विणिगाच्छिऊण तवो सारदससहर फरिससुहमणुभविय पुणाऽवि सर्वधुणेहादिसमागिढचित्तो सिमप वरायाणमदिट्ठकलाणाणम हमिदमचम्यं किंपि संपादयामीति संपहारेऊण तत्थेव निब्बुड्डो, अह समासादितासमासादितबंधुवग्गो वा तस्स रंधस्सोपर्लभनिमित्तं इतो ततो परिब्भमतो ओहयमणसंकप्पो कट्टुतरं वसणमणुभवति । एवं संसारसागराओ अणादिकम्मसंताण पडलसमच्छादिताओ विविहसारीरमाणसाच्छिवेदणजरजुद्धेवियोगाणि संपयोगादिदुक्खजलचरसंखो भादिवसणबहुलाओ कमवि कम्मक्खतोबसमादिरंघमासादेऊण भणियणाएण चरणपडिवत्तीए उब्बुड्डो अप्पवेरो अप्पांसो एवमादिगुणजुतो जातो, तो मा पुणो निब्युड्डेज्ज भणितणाएणेव । स्याद् बुद्धि:- जो अप्पविश्राणो सो णित्रुहति, जो पुण बहुंपि जाणति सो तप्पभावादेव नो निबुद्धिहिति इति भन्नति
चरणगुणविप्पहीणो०॥२-१२॥ चरणमणाढायमाणो निडुङ्गति सुबहुपि जाणतो ॥ किमिति-सुबहुपि ॥२-१३॥ चरणगुणविहणिस्स सुबहुपि सुयमहीतं किं काहिति जतो ण तस्स तारिसं सामत्थमत्थि जेण धारेहिति, जहा अधस्स समीवे दीवसयसहस्सकोडीवि पलीविता असमत्था तस्सऽवपातादिपवडणं धारेतुन्ति । आह-जेण पुण थोवमहीयं किं तु चरणजुत्तो तस्स किं भवति
अप्पंपि० । २-१४ ॥ कंठा, किं तु पगासगं कज्जसाहगं । पुणो आह-तो जे हमे बहुस्सुया एते नाम निरत्थयं ?, एत्थ आयरितो भणति जहा खरो०२-१५॥ वृत्तं, कंठं ॥ एवं चरणे ख्यापिते मा भृच्छिष्यस्य एगतेणेव गाणंमि, अणायरो भवस्वति ।। अतस्तनिरासार्थमिदं सूत्रं पठन्त्याचार्याः-
[107]
निडनवारणोपदेशः
॥ ९५ ॥